पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०१ तत्रश्वतं । यावदुक्तं व कर्मणः श्रुतिमूलत्वात् ॥१३॥ यदि ह्यालम्भनिर्वायै विधेयत्वं न मृध्यतः। ततो गुणविधित्वं स्यात् विधय त्वत्र त । मत । । वययपद पूर्ववदेवोपे व् य फलपदपरिग्रहेण तावत् प्रयव- स्थ यते । यदि ह्यालम्भनिर्वापावनूद्य श्वेत च विधीयेते ततः फन्लपदमनर्थकमेव स्यात् । सर्वकामप्राप्तानुवादे पि पाक्षिकव- नित्यवद्वयं विरुध्येत । विशेषणत्वे वाक्यभेदः स्यात् । अथ गणफलसंवन्ध विधीयते तथाप्यालम्भदेः प्रकृतस्याश्रयस्य भावद्दक्येनैव तत्संवन्धकरणे वाक्यं भिद्यत ॥ गणविशिष्ट- विधाने तु न कश्चिद्दोषः । तेनो यते कर्मणः श्रुतिमूलत्वादि ति । कमत्र विधेयत्वेन श्रुतिमूलं न गुण, स चू चोदनालक्षण एव स्यात् । अथ वा यावदुक्तमेव स्यात् न यजमत् । कुतः - मणः श्रुतिभूतत्वात् । न तु चदितो यज्यधो ऽध्यवमातुं शक्य ते । न च तेन विने च किं चिन्न सिध्यति । अन्नम्भनिर्वापयोरेव फलवत्वेन प्राधान्योपपत्ते,र्न चि यदेकत्र गुणभूतं इष्टं तेनान्यत्र प्राधान्यं वचनिकमपि न प्रतिपत्तव्यमिति किं चित् प्रमाणे, यथावचनं च गुणप्रधानभावै। न स्वाभाविके, वायव्यदिशब्द श्वात्र सर्वत्र द्व्यण यथा कथं चिद्देवतासंबन्धोपपत्तेरनुधादः। अथ वा यम् केन चित् वाय्वदिभ्यः संकल्पितं तदालम्भादिभि येज्यमानमभ्युदयकारि भवति । विशिष्टविधन।च न तत्प रिप्रक्षेप्यतिभारः। अथ वा वयुमूर्याविवोद्दिश्य स्पृष्टं निरुतं