पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तृतीयः पादः । ६ ९ ३ णार्थः । कथम्। यदि तावदाश्च निर्वायै प्रकृत्य भूयेयासt ततः प्रकृतप्रत्ययान्वृत्तिरेव प्रसज्येतेति कर्मान्तराशद्द न स्या,दनारभ्यवादे तु सति श्वेतदिगुणस्योपादेयत्वात्कदाचिद्- रस्यानुवादेन गुणे विधयते कदा चिद्वा विपरिवृत्यभावात्क मन्तरमिति ज्ञायते संदेवः । तथा द्रव्यमं योगचोदना पशए सोमयंरित्यनेन गतप्रयमिवात्र यजिमकर्मविधानं ल क्ष्यते । तत्तु प्रकृतयागभावादनुवादशङ्कर याममय श्वेतदे श्च गुण स्रौत्पत्तिकद्रव्यसंयुक्ते ऽपि कर्मणि विधानोपपत्तेः कथं स्यादिति पुनरपन्यस्यत । पूर्वपक्षश्च द्यययोग' भनिर्वापयोरप्रकरणद वयं प्रक्रतवैव ग्र होतव्यावित्येवं प्रवर्तते । तनिरकरणमपि च प्रकरणभावादसYधारणोपलक्षणमवच्च न प्रकतयोगी । किकव्यवृत्तपयोः प्रतीतिरस्तीत्येवं भविष्यति । गणविधिवि घयत्वाच्च।ल भनिर्वाचै। गुणविधिशब्देनोक्तैौ।। किं तावत् प्रश म । यथैवयनेष गणसंबन्धपरे व।क्ये कर्मविधिशब्दभावादक र्मान्तरत्वं तथेदपि भविष्यतीति चशब्देनन्वदिश्यते । क् च।सै गुणविधिरिति विषयावधारणार्थमप्रकरणग्रहणम् । अथ व यद्यप्येतावन qवेवैनझण्येनप्रकर दो श्रयते तथापि कर्मण विधिशब्द।नवरोधङ्ग। थैव पुनः श्रुतिरिति दर्शपूर्णमासयोः शक्रटेषा स। श्वेतीकृत्यानब्धव्या निर्वापञ्च च। कर्तव्यः 'चम् परिमितो वा। भाति ब्रह्मवर्चसकामयश्च सर्वेभ्यो दर्शपूर्णमास विचेवं प्राप्त योरनुवादस्तथा वयव्यमिति सर्ववनस्पतीन वायु देवतात्वात् कथं चिदीषाया एव । सूर्यमिति चमेय स्यैष तेजोदेवत्यसमन्यदनघदतस्माङ्गणे विधोयतइति ।