पृष्ठम्:तन्त्रवार्तिकम्.djvu/६६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

© % भर्तके । वदति धामं तावत् श्रुत्य शेषं वाक्येन नाम भवतु खप दोपात्तायाः स्तुतेरभावात् । एवं द्विषन्तं भ्रातृव्यमवत्तिं सचत त्वदिपदसंबन्ध नैव स्तुतिरिति वाक्यम् । कर्तृका। विशिष्ट प्रधा नाधमनविधनच्च वाक्यभेदपरिचरात् सिध्दं प्रापकत्वम् । अयनं षु चदनन्तर संज्ञोपबन्धात्॥ ५॥ युक्तं दश्चैन्द्रियकामस्येति गुणनफलंन च तत्र दध्यादी माँ शोभमामानाधिकरण्यं येन सं ज्ञालक्षणो भेदः स्यात् । दश ययज्ञदोन तु यागसमानाधिकरण्यात्पूर्वयागे चाप्रयुक्त त्व(१)दात्मरूपावच्छिन्नयगान्तरप्रतिपादनमविरुद्दम् । न च कश्चिद्दशादिभिः तुल्य एवंसं च गुणः प्रसिद्वस्तस्मङ्गवर्याधि- करणन्यायेन फने योगविधानात् यागान्तरम् ॥ अगुणा कर्मचोदन॥ ६॥ विधिशक्तिः क्रियातो नत्तरितेयभिप्रयः ॥ स मतं च फल वक्यम् ॥ ७॥ फलस्यनुपादेयत्वान्न त्रोदिभिर्यजतइत्यदिवत्कर्मद्देशेन वि धिः संभवत्यवश्यं कर्म तत्र विधातव्यम् । ततश्च सिद्व भेदः ॥ विकारो वा प्रकरणात् ॥ ८॥ सत्यपि फलं प्रति विधाने संनिधे त्वविभागदित्यनेनाक- (१) भपुतत्वादिति २ पु० पठः ।