पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Eितीयाध्याये तृतीयः पाकः । ५९९ सामयेयुषाम् । यत्र प्रसिद्धि वयसंभवे राज्यनिमित्त” ग्रन् करणदिभ्य विज्ञास्यतीति तन्निराक्रियते । तथा बि॥ नैव तावदुभे शब्दै। स्खमन्त्र्येण प्रसध्यगः । ना।यमेकशक्ते। चि द्वितीया यैगिको वरम् ॥ तदेतद्दर्शयति यद नवजातिशब्दो राजेति ततस्तस्य क र्म रज्यमित्यवयवप्रसिद्विसंभव।न तन्निरपेतुं शक्त्यन्तरकथन मपपद्यते । विनेव तेनार्यावर्तनिवासिन प्रयोगो न विरोत्स्यते । अथ त प्रथममेव रज्यमिति प्रतिपालनं रूढिरूपेणाभिधीय ते । तमस्तच्छन्नयन मारेणैव तत्कर्तरि राजशब्दप्रयोगमिवे शतयन्तरकल्पनमन्तरेणेव द्रविडान राज्यधिकारयोग्येषु क्षत्रियेष प्रयोगो न विरोधस्शने । दाक्षिणात्यत्वसामान्येनान्ध्र णमिति भाष्यकारेणोक्तम् । तस्मान्न तावदुभावपि रूढिश व्ठे। नपि यैगिके। अन्यतररूढिवे तु राजशब्दस्य तत्कल्प न युक्ततां । कुतः ॥ आचारयोरसंबन्धे संदेचे सति निर्णयः। सन्निबन्धनय ऊत्या वीयरवदवप्यते ॥ राज्घशब्दाभिधेयं परिपालनादि कर्म क्षत्रियस्येति मन्वाद यः स्मरन्ति । पाणिनिप्रभृतयोषि रा।शः कर्मेदं राज्यमित्येवं द्यु त्यादयन्ति । गुणवचनब्राह्मणादिभ्यः कर्मणि चेधिकृत्व ख मन्त्रढा रात्रप्रतिपदिकात प्रत्ययविधिस्तत्र व्यञ्प्रत्ययं विः दधतीत्यत्र वहन्ति। पत्यन्तपुरोषितादिपाठीद्राजशब्दंस्य विशेचें षविधिनेन.यका भवितव्यम् । तथा च यक् प्रत्यय खर इपचारै धनेि नाद्युदात्तत्वं तस्य शब्द्धशरपुंपंत्तितं तु वि रीनेत्वेनापरमेषे भग्धं ईष्टब्धम्। राब्धिशन्शति रॉन