पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञान त्यादयी वधनप्रकारा गृधन्ते तदैक नैध वाक्येन ब्राह्मणंसंबध बार्हस्पत्याभिघारणं च न शक्यते कर्तुमिति मुख्यमेव कर्मा- न्तरत्वम् । एवं नवदुभयप्रसिद्दि प्रमाणकृत्योक्तमिदन त राज्यरचिते प्रयोगः प्रमाणमेव न भवतीति प्रस्तयते॥ सर्व चैकिकेन प्रयोगेणसर्बलैकिकस्य बधात् । अपि च । विप्र गरु। इति तदेव प्रत्ययिताप्रत्ययितत्वेन पुनरुपन्यस्तम् । न हे सर्व लोकासवचोक विदितत्वव्यतिरेकेण विप्रगीतविप्रगी सत्वे विद्यते । यदा पूर्वेण प्रसिद्धेः सदसद्भवनमुत्तरेण तु विप्रतिपयविप्रतिपत्ती, भवति च5नविपर्ययश।नयभेद इ त्यपैनस् तयम् । तथा ऽर्यावर्तनिवासिनामिति शास्त्रस्थबन यस्त्वं पूर्वपश्चितं दर्शयति । समचनतर अचर इति शब्द- प्रयगोभिधीयते । समाप्रप्तनमेव ब्राह्मणवेन निमित्ता थं श्रवणम् । अपि च यदि रजन्य ऐन्द्रमित्यसंदिग्धं निमित र्थमस्रश्च तत्सामान्यादितरयोरपि तथात्वमित्येवं प्राप्ते श्रुमः । क्रतुसंबन्ध एवायं ब्राह्मणदेर्विधीयते । अप्राप्तवान् राजा कि राज्ययोगात् प्रतीयते ॥ शचियवचन एवायं राजशब्दो न यैगिकःस दि राज्यये गाइ भवेद्वत्वर्थानुसारेण दीप्तियोगाद्व उभयथापि चानु- पपन्नः । तदहितरूढिशब्ददर्शनादेकदेशस्यापि रूढिरवयवप्र सिद्धिं बाधते । न चवल्वप्रमिद्भिरप्यनैकान्तिकी विद्यते, न हि देयमानेष्वन्यादिषु राजशब्दो विद्यते । न वमभिषिक्ते अ लोपपरिपालनव्यापृतेप्यायुक्तके। ननु चायुक्त कस्य परप्रयुक्त रिव।इत्विज इव यजमानत्वं न राजत्वं भविष्यति । नैक - मघम् । पराधीनेबपि मघु चित् पृथिवीश्वराभिजितेषु औषक