पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियध्यावर्त चूक पादः । तयोगान् कल्पितं राज्यमस्माकं तु विप्रर्चयाः॥ यथव गामानयेत्यभिदिते यद्यपि व्यववतृभिः यो गः स आनेतव्य इति वचनं कल्पितं तथापि पार्श्ववस्थितस्य यस्य गोत्वमप्रसिद्मनयनं च प्रसिहं स च्छेदेनदिभ्य इव यूपमेवं प्र प्तिपद्यते य आनेष्यते स नूनं गैरिति । तथैव यद्यपि मन्च। दिभिः पाणिनिप्रभृतिभिश्चैवं स्मृतं य राजा । तेन जनपददि रक्षणं कर्तव्यम्, यश्च रजतस्य कर्म राज्यमिति । तथापि वयं संदिग्धराजकाः प्रसिद्राज्यधु सन्त एवं प्रतिपद्यमचे येनैवं स्मर्तृभिरुक्तं तेन नून वन्धनसमर्थे द्रव्ये यूपघ राज्यका रणसमथद्रव्यानस्बन एव रज तैर्निरूपित इति । तत्र राज्य मविशेषेण चत्वरोपि वर्णाः कुर्वाण दृ श्यन्ते । तस्मात्सर्वे रा। जानस्तत्र तु न्यायान्तरेण ब्राह्मणादिषु चरितार्थाय राजश्रु ताध्ययनादीनामभावे सनि कामं शूद्रः पर्युदस्येन न विसर पट्टद से तुरस्तीप्ति त्रयाणमप्यधिकारः। ममु च क्षत्रियसंबर न्धेन रज्यं विदितमन्ययेनेनरै। । न राजानं स्यात म । नैष दोषः सर्वथा सवद्राज्धकरणताभ्यमपि राजत्वं सवधं तावती च रजसयचोदनायाः प्रयोजनं, ये त न्ययान्य ये । तयोः पुरुषधर्मत्वात् नैकोपि क्रतुना गद्यतइत्यविशेषः । ननु च जनपदरगणवृत्तिमनुपजीवत्यपप्ति सिद्धान्तबीजोप । उक्तं हृतद्दर्विरज्यदिशब्देषु यथैकदेशेपि जाति निमितत्वे लभ्यममे निमितान्तरं न कल्पनीयमिति । पर। पुनरेंगिकग्रयणमथोपकारकमिति प्रदर्शयति प्रकरणवश द्यदिशब्दसमभिव्याहाराश्चेति । न कर्मान्तर वियिष्यतीति प्रयोगान्तराभिनयेषगया (अ भिते ©