पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८२ तत्रैवार्तिके । प्रातःसवने वि ण दग्रता भवति माध्यन्दिने रखीसरं, न चा निष्पन्नस्य निमित्तता युक्त ॥ कारणपर्यायत्वन्निमित्तशब्द स्य,मम तु नैव किं चिनिमित्तम्। अथ वा क्रतुः स चादित एव विद्यते जगत्स।मा च न ज्योतिष्टोम इति जगत्साम्नि सामा भावादिति वक्ष्यते । अतश्च तत्समन्यादितरेषु तथात्वमिति कर्मान्तरत्वमिति ॥ एकस्य तु लिङ्गभदात्प्रयजनार्थ- मुच्येतैकत्वं गुणवाक्यत्वात् ॥ २॥ पूर्वोक्तरेव हेतुभिर्योतिष्टोमस्य गणविधिरयं न कर्मान्तर, मेकस्यैव हि तेन चि न रथन्तरसमत्वेन बदlत्ममत्वेन च ग्र धयतविधिप्रयोजनार्थमुच्चारणं क्रियते । गुणवक्यत्वाच्चक- र्मान्तरप्रत्यये सत्वेकत्वं विज्ञायते । अथ वा रथन्तररादिविधा ना।उज्योतिष्टोमस्य गणवक्यैरेवमात्मकत्वं चोदितमिति नार्थाः न्तरत्वं प्रतीयते । ततश्च कर्मकत्वम् । यत्त विशेषणभावन समान्तरसपेक्षविशेषणत्व। इ। रथन्तरसमेति समासो ना वकस्पतइति । तत्र धूमः । । इष्यते पाक्षिकं वस्त सत्तयैव विशेषणम्। विग्रहे यद्दिशोध्यत्वं तस्य चेझ निमित्तस। । यदि द् िरथन्तरं नित्यं ज्योतिष्टोमे ऽन्यसतिं वा स्वत तो न व्यवच्छिन्द्यादपि, यतस्वरथन्तरोपि ज्योतिष्टोमप्रयों रत्यव ततस्तद्यवच्छेदमुखेनास्ति विशेष षणफलम् । यदि चेवकारं बिना विशेषणबुद्धिर्न भवति तत एवंमसै दर्शयिमध्ये यहि रथन्तरं समस्यास्त्येव नि ! बहूनवेद्य मदर्थवभिन्न