पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तृतीयः पादः । ५७९ निमित्तत्वमपि च यादृशस्ये च शूयते यदि तादृशो ज्योतिष्टोमः स्ततस्तस्यैव गुणार्थत्वेन श्रवणमिति संगंस्यूते (९) यदि तु । न भवति ततस्तदृशत्वमापाद्य निमित्तीकर्तव्यः । यसंबन्धाद्य प्राझिमित्तत्वमेव नोपजायते भवति तन्निमितस्यापि विशेषणं, यथाऽऽर्यधिकरणे वयत दृष्यामचे चविषा विशेषणमिति, त- स्मान्न विशिष्टानुवाददोष इति । किं तावत् प्राप्तं प्रकरणाद्यन्त रसामवस्य बृहत्समत्वस्य च वचनान्तरेण प्राप्नेर्यदिशधेन च प्राप्त्यपेशवनिमित्तत्वप्रतीतेः शुचयतविशेषस्य च प्रयोगवचन नेन ग्रहण|हलो यस च विरोधिना गुण।न्तरेणानवरोधत ह संनिभैर्गणयेन पुनः श्रुतिरित्यकर्मान्तरत्वम । एनं सिहान्तं प्राप्तं तुशहून व्यावत्य सैत्रः पूर्वपक्षः परिगृह्यते कर्मान्तरमि- ति । कुतः ॥ समासः सति समथ्ये तचपटं विशेषणे । विशोषणं व्यवत्तु ज्योतिष्टोमे च नास्ति तत् ॥ गुणशपूर्वसंयोगे इति पूर्वकर्मासं बहो गणे भेदक इत्युक्तम्- इद च वद्रोह्यर्थसङ्गवस्य यदिशङ्कोपबन्धेन निमित्तत्वं गम्यते न रथन्तरसत्तयः उपसर्जनत्वात्। न च क्रतुविशिष्टं रथन्तर मिश्र प्रतीयते । येन तदेव निमित्तं कस्येत । न च तत् क्रतुना ऽवच्छेत्तुं शक्यने अन्यत्रापि विद्यमानत्व,देवं हि तदवच्छिद्यते यदि रथंतरमस्यैव समेति, न त्वेवं संभवति । तस्माद१ध्यमे कर्तव्यं यदि रथन्तरमेवास्य समेति, न चैवमात्मकत्वं ज्योति थोमस्तन्यस्य वा।वगनं यन्निमितं भवेत् । अत्र निमित्तप्रतीति परित्यज्य तदन्यथानुपप क्षेत्र मेघवरथन्तरसमकर्माणि () अस्पततिः२ । ३ पु%, पाछ