पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ तप्रवर्तके । प्राप्तिः । न च यसैमराङ्गभूमस्य दोषः स्थानं तदेव पुरुषार्थस्या पीत्यवधारणं शक्यम् । प्रासङ्गिकसैभरसधनत्वादिति चेत्। न, तस्यैव स्थानविशेषनभात् प्रागसिहत्वात् । इतरेतराश्रयं चि स्यान् सै।भरमाघनत्वेन स्थानविशेषः तस्मच्च साधनत्वमिति । ननु यथा ऽभ्युदितेष्ट्य मध्यमादितण्डल उपादीयमानत्वेपि प्रकृत गृह्यन्ते तथात्र चेषादयो ग्रीष्यन्ते । यक्तं तत्र प्र कृतगामिविभजतिवक्यापेशितानी देवतासंयोगवक्यान तद्विः षयत्वाद्य छब्दोपबद्दमध्यमादिविभगस्य च प्रकृतप्रत्ययानति रेकदन्येषमण्डपम् । इच तु न चपादोन नाटककारणम- स्तीति न लैकिक प्रत्ययो निवर्तते । तस्मान्नेवं वाक्यर्थः संभव तीत्ययमपरः परिगृह्यते । यदा सर्वप्रकरमन्विष्यमाणे ऽपि ‘प्तः फल संबन्धो न चब्धःतदा मा बधित श्रुति, रति प्र कृतमधन लक्षण विज्ञायते त त्रैषोऐ भवति। प्रकृताय वृष्टि साधनाय ईष्शब्दोमिति । प्रकृतगाम च वृष्टिशब्दस्तत्साध नभूतं संभरमेव लक्षयति नान्यत्। न चान्यसाधनभसमप्रतीतेः । सत्यमपि च दोषादीनां प्राप्तुं नियमार्थत्वादर्थवद्दक्यमित्युक्त- म्। ते च बीघादयो यथाभूताः सृभरणभिन्नस्तथाभूना एव नियम्यन्ते इति विनापि निधनशब्दसं योगेन सिढं निधगत्वमन् द्यत । तद्दर्शयति । वृष्टिकामय सैभिरमस्त्येवेत्यादि । सहेत दधकरणं गुणक्रियाफल प्रतिपादनपरयोरनन्तरधिकरणयो रुभयोरप्यपवादभूतम् । वृष्ट्यादिशब्देनैवेदं फलं सधमनश्च- णेयमिति प्रतिपादनात् । यतु वाक्यभेदोदित आसीत्समिध मसंबन्धे सति श्रुत्वा वा। सै|भरे विशेषणत्वेनोपादीयमने भवेत् । न त्विञ्च तदुभयमप्यस्ति । दृष्टिकामपदेनैव संबन्धात्प्रकरण