पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • y=

ऑस्त्रघातिके । धमनियमद्य पुनः श्रुप्तिरिति । एवं व्ययमाने ऽस्ति किं चिदाच्यम् । तदुच्यते MA न तावत्संशयो युक्तो वचनव्यक्तिभेदतः ।। इषो निधनसंबन्धो नेच्छेदि व्यवधानतः । वीषिति निधनमिति व्यवहितकल्qनदोषदनिष्टः संवन्धः । तयोत्तरपक्षे ऽपि। निधने दिज्विधानं चेदृष्टिकमविशेषिते । विशिष्टार्थानुवादत्वाद्दक्यभेदः स्फुटो भवेत् ॥ निधननवदेन ईषदिविधाने फलप्रदमनर्थकं पुनः श्रुति वयथ्यं च स्ट्रात् । सैभरग्रहणोनैव वि निधनमात्र वधः प्राप्त इति न तन्मात्रवचनेन।र्थः । तत्र यदि वृष्टि कामो(९) यद्यत्सै।भरं तस्य यन्निधनमिति विशिष्टमनूद्य तत्र दृष्पदं प्रयुञ्जीतंति वि धीयते ततो ऽनेकसंबन्धकरणद्वाक्यं भिद्यत। यद्यपि वृष्टिका मसृभरतनिधनानि प्राप्तानि तथाप्यनेकेषामपि संनिधिरस्ती fत व्यवच्छेदार्थमबश्यं यत्नः कर्तव्यः । ततश्चानेकार्थत्वमिति दुर्बलः सिद्वन्तः । पूर्वपक्षनिराकरणमपि न सम्यक्कृतं समा- स्नयादेव चषादीनां निधनत्वमदैः । तस्मादेवं वर्णनीयम् । वृष्टिकामपदेनैव संवन्धे सति संशयः । फन्नेन साधनेनेति वाक्य सामथ्र्यवशात् ॥ अत्र “षिति वृष्टिकामायेत्येवमेव।वस्थिते संदेदकिं स शरफनेन दोषः संबन्धः, अथ फललक्षितेन सथमविशेष ति। तदा च वीिषिति निधनमिति एतरफलं भवनोति वचम- शक्तिरिव भाष्यकारेण दर्शिता । वृष्टिकामायेति संभरविशे () वृष्टिकामागे १ २ ५२ . पाठः ।।