पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ अवतिते भावादनुक्तमपि तद्विषयं विशयेत । इदं एमः खभालमा नधीनोत्पत्ति तत एव गृहीत्वा फलाय चोद्यते । तत्र व• गतरस्तोत्रन्तरैरेतत्कवनष्टोमसनो न कश्चिद्विशेषः। यदि च वरवन्तीयसंस्कारः कश्चिद्दधयेत तप्तः कथं चिद् व्रद्धि प्रोक्षणदिष्विव प्रकृतिप्रत्ययो भवेत् । न चैवमस्ति । तस्मान्ना ग्निष्टोमसामसंबन्धसिद्धिः । ननु च पुरुषार्थमपि सदेतत्क्रतु म साधयन्न शकोति पुरुषार्थो भवितुमिति प्रासङ्गि क्याँ क्रतुसि है। पूवेक्लतं स्थानं लभ्यते (१)। यथेज्यार्थं दधिपयसी प्रणीतध- ऑनपलभेते । तथैवैतद्भवति यत्र गुणभूत । धर्मा भवन्ति । न चे चण्निष्टोमसामत्वं नाम वारवन्तीयस्य गणः । प्रकरणग्रह- णे च सति गुणत्वपि स्यात् । तदेव त्वद्यप्यसिहावस्थम् । यदि तु केन चिप्रकरेuग्निष्टोमसामसंबन्धे ऽवगम्यते ततस्तइमंस्तस्य प्रणेतधर्मयन्नेव कश्चिद्दरयिष्यति । तस्मानै पोषि परिचरी भवति इत्यपूर्वकर्मविधिनैवैकवाक्यत्वमुप पादनीयम् । तथा मति दि यद्यपि सर्वमप्राप्तं तथापि विशिष्ट विधिना शक्यं विधातुम्, किं पुनर्युद। निकायित्वत्पूर्वोनिषुत् धर्मेऽत्रातिदिश्यमानेषु वध्वेव प्राप्तम् । एतच्छब्दस्तवद्वर्म क्षणयानुवादो भविष्यति, न चानुवादे लक्षण दोषः । प्रस्तूय- मनकर्मवचनत्वेन वा अथैष ज्योतिरित्यादिवन्मुख्यरूपेणैव वर्तष्यते तदत्र(२) वारवन्तीयं क्रवर्थभूत()मनिदेशेनैव प्राप्नो- तति तद्यनुवदिष्यते । कृत्व।शब्दकल्पितरवतीवरवन्तीयसं (१) छप्स्यत इति २ पु° पाठः। (२) क्रत्वर्थमग्निष्टोमसाम्नैव संवमिति २ पु' पाठः । (३) तदा चेति २ पु० पाठः।।