पृष्ठम्:तन्त्रवार्तिकम्.djvu/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" 'कन्धाः मयोग्यत्वादप्रतिपद्यमानो न रेवतीचरतीयवषये शक्मी ४ सुघदितुं प्राप्तिप्रमाणाभावात् । यत्तु वारवन्तीयस्य साध्यत्वेना श्रयत्वप्रतिपत्तिक्षमं स्तोत्रं न तस्य प्रकरण,मतिदेशिकत्वाद् ग्निष्टति स्तोत्राणाम् ॥ अ इ च । स्तोत्रसाधनभूतत्वं सम्ने। योग्यतया स्थितम् । स्तोत्रं च प्रकृतं नास्तीत्याश्रयो न प्रतीयते । अथोच्येत यथा ऽनेन शक्यते यागः कर्तुं तथा कुर्वदाश्र- यिष्यति । यथा च शतेति यागः आश्रयत्वं प्रतिपत्तं तथा प्रतिपत्स्यते । सर्वाख्यातम इ करिशयन्मरेणावगमादनर्थ क्यत्तदद्भर्वित्यनेन न्यायेन।ङ्गभूतस्तोत्रद्वरेण।श्रयाश्रयिसंब धः सेत्स्यतीति। तदनुपपन्नम् । उक्तं चैतत् । तन्नमात्रेषु कनप्येत यदङ्गत्वेन चोदितम् । प्राधान्यवस्तं यत्तु तदङ्ग .नोपसर्पति ॥ सप्तदशारनिर्वाजपेयस्य यूप इति सप्तदशारत्नित्वं गुणत्वेन चोद्यमानं सशद्वाजो यस्यासंभवाद्यथा शकीति तथोपकरि व्यनीयध्यवमानात् तदङ्गपशपाङ्गत्वेनावधार्यते । यदि तथैव वारवन्तीयमपि यागाङ्गत्वेन चोद्यत ततस्तत्रासंभवात्तदङ्गानि स्तोत्राण्युपसर्पत् । इदं पुनः फन्ने विहितं गुणभूतां क्रियामाअ- यत्वेनापेक्षमणं यदि योग्य लभते सतो गृहाति, अथ न - भते ततो वक्यादर्थान्तरत्वं प्रतिपद्यते । न चैतदन्यथा ऽनर्थक भवति कर्मान्तरविधाने इतरमर्थवत्त्वम् । अत्यन्तभेदाश्च यगस्तोत्रयोः। न स्तोत्रे सेधिते यागः साधित इति शषयं च ॐ , तत्र यथैव क्रत्वन्तरे श्रुतं क्रत्वन्तरे क्रियेत तादृगेवैतताम्। वाजपेयस्ति तु मामान्यसंबन्ध म।नवाचिनी षठी पारंपर्याय • •