पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियार्थी हर्षः पादः । ११९१ म चास्त्रोचारणं शक्यं केन चिदातुना विना । प्रत्यक्षाघवध्यमेव दधीट्रियविशिष्ट भावनां विधातु मुखारयितव्यः, स च धनप्रयोगासंभवद्वन्व्यतिरिक्तप्रक त्यनुपपत्ते यतः कुतश्चिद्वातोः पर उधरयितव्यः । तस श यत्र क्क चन धातावुपादातव्यं प्राप्त प्रकर प्राप्तञ्चमोपादनमः गीकृतम्। दधिसंबन्धो ऽपि चास्य प्रकरणदेवश्रयाश्रयिरूपः प्राप्नन वदिष्यते । यथा च न विभक्तेर्वचनमेवैकं प्रयोजनमिति ग्रदिषु कारकमत्रप्रतिपयर्थमुच्चार्यमाणनन्तरीयकत्वा- दविवक्षितमपि संख्य प्रत्याययतीति वक्ष्यते तथा ऽत्र प्र- त्ययानुपशर्थमपि धातुरुच्चर्यमाणः संबधबलदविवक्षितमपि खार्थं प्रत्यययति । न २ि तस्यार्थं प्रत्यायनमात्रमेवैकं प्रयोजन मिति वक्तव्यम् । ननूच्यमाने ऽपि इति प्रत्ययाननुछ“ धातुझ- चर्यमाणः खर्थं प्रत्याययतीति । न चास्य चाडैकत्ववदविवक्षा कारणं किं चिदस्तितद्यथाभिलषितकेवल करोत्यर्थासंभ वासमर्थमेतदिति । नैष दोषः सयपि चमसंबन्धे करोम्य यमपायात्तावन्मात्रेण प्रयोजनसिद्धिः। यस्तु क्षेमसंबन्धकृत विशेषो नासै कि चिदिरुणद्धि । प्रकारान्तरेण वा भावन विशेष्यति । नन्वेवं सति स एव दोष इति । अपरित्यज्य मानोपि क्षेमो बरकरणेभवनति मन्यत । सिद्धगतवा दो वाच। वाक्यान्तराभ्श्वतस्य जुहुयादिति शब्दस्यैनसस्यं येन तवेयं भक्तिर्भवति कोम एव करणमिति । निपुणतलु पश्य यथैव प्रत्यासत्तेः ।ध्धांशमपधायनयोग्यत्वप्रथा व्यते तथात्र दधिपदनुरोधेन सधनञ्ज,झुधां च तग प्रतीय