पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य द्वितीय पादः । ५४७ त इति के चिन्मन्यन्ते । सचयुक्तम् । अकार्यकारणभूनान अप्यनित्यत्वकृत क्रत्व(दोन गम्यगमकभावप्रसिद्धेः । कार्यका ययोरपि च न तथा कारणं गमकं । व्यभिचारबहुत्वद्यथा कार्यम् । तस्मालिङ्गभेत्र व्याप्यत्वेन दृष्टं सपक्षे व्यापकस्यन्यत्र aध्यभूतस्य गमकत्वसंभावनया गृह्यमाणं क।रक(१)भित्यक्त सति द्रष्टव्यम् । एवं च त्वधिकरणे व्याख्यातम् । तथा न ववृणोति । तत्सदृश्यमपि स।धकमम।धकं वेति विश्री शतव्यमिति । यदि नई परीक्षितेन च(९) करणनभिडिसेम क्रर्यमिदमभिधीयते । दश्चैन्द्रियकमस्येत्यत्र वाक्ये यत्कर्म तरफनवकमवत् कयादिवत । कम माध्यं वदं फलं फल व त्रीह्यादिवत् इत्येतदनुयाय यत्कर्म तर्फ नवदिति प्र तिसाधनभिधानेननैक्रन्तिकीकरोति। उपरते कर्मणि द्रव्या णां तन्वदोन सत्संयोगादीनां च द्रव्यान्तरं पटदि फलं दृष्ट मिति । उपरतश्चणं च कर्मव्यतिरेकप्रदर्शन।र्थम् । एवं हि श- ते कदा चिदिषि कर्मनिमित्तमेव फलं वदेत् । तेन ब्रवी ति । इन्द्रियकमवाक्ये दधि फतवद् द्रव्यत्वात्तन्तुवत् । इन्द्रियं व। द्रव्यं जन्यं फलवत्पटादिवत् । अपि च कृषे दृष्टमिति धेतोर्वि दत्वं वदति । यथैव ह्ययं वेतुः कर्मणः फखयवं फल स्य वा कर्म जन्यत्वं साधयति एवं दृष्टफलत्व(३)मशब्दशम्यपन त्वं त्रीह्याद्यन्यतमफलत्वं वा सधयति । तस्म।नैवंजातीय र्यकारभावे समस्त बेतुदोषम ह्रदे तद्भवति । क चिट् - (१) करणमिति २ ५० पाठ ।। (२) तवेति २ पु० पाठः । (३) दृष्टद्युम्न छवमित २ पु पाठः।।