पृष्ठम्:तन्त्रवार्तिकम्.djvu/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयश्चोष्यं द्वितीयः पादः । १४३ वाक्यान्तरेण तकरीं यथा दफ़ा विशेषितम्। तण्डुलादिभिरप्येवमिति नैकात्मकं भवेत् ॥ उत्पत्तिवाक्ये त।वत्केवले निरीक्ष्यमाणे डुङमावगमाद प्रत्यभिज्ञानम् । अथ प्राकरणिकगुणवक्यानुरक्तम रक्तमालोच्यते तथापि तण्डुलादिद्रव्यविशिष्टत्वान्नैव केवलदधियुक्ते वाक्ये ऽ स्ति प्रत्यभिज्ञनम। अथ दधिस द्वमत्रापेक्षिणीन्द्रियकमव क्ये सत्यपि तण्डुलादीन्यनपेक्षितत्वादसत्तुल्यान्यनाश्रित्य केव लं दधि यथेष्यते इति तथा सति तदेवपतितं | भवति दक्षा जीतीत्येतदेव वाक्यं केवलं गृह्यतइति। निवरितं चैतत् । अपि च ॥ दध्यत्र दशमे पक्षे तहोमस्य विशेषणम्। नित्यं चेन्द्रियकामस्य तेनापि न निरूप्यते ॥ यद्यपि तावद्दध्यादीनि नित्यं क्षमे समुच्चयेरन् तथा सति विचित्रमपि कर्मकदेशग्रहणेन चोदितमिति कथं चिरकसज्येत । दध्यादीनां तु वैकल्पिकत्वादेकैकस्यैव दश मे पके होमाङ्गत्वम् । अतश्च दधिवक्ये ऽप्यालोच्यमाने(१) पाक्षिकं दधि दृश्यते । नित्यवच्च तदिन्द्रियकामचेमे श्रूयते । तदपि न प्रत्यभिज्ञायते । न च यद्दश्ना (२) जुहुयादित्येवम नुवदितुं शक्यते। फलस्यविधे यत्वात् । एषा झाच वचनव्यक्तिः । यदोन्द्रियकामस्तदा नित्यं केवदधिविशिष्ट क्षेमं कुर्यादि ति । न च सै। तादृगन्यतः प्राप्त इति भिद्यते । म तु क्षेमरूप मनं तवप्रतिशतं तप्रत्यभिज्ञानाच्चभेदमिति यत्तु द्व्यं (१) आIछच्यमान मिति २ पु० पाठः । (३) यदा इति १ पु० पाठः।