पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 ४१

= A दुर " शिष्टोमागतरबुद्धिर्भवती केन चित्तङ्कपेत्यत्तिमुपस्थापयता ययंत । सः । थोमो चि प्रकृतीः शब्दः स्ववाक्यादवधारितः सस्मिन् दिधिविशिष्टत्वद्विभागेनैव गम्यते अलिक्षेत्रं चेतोति चेमः शण्ढः , इद च दधिवि शिष्टः श्रूयते, तेनाविभागादित्यस्यभेदवेतोरसिद्त्वङ्गिद्यते । ननु दक्ष जुछतीत्यस्येव दधिविशिष्टो धमः। न, तस्यानुत्य तिवाक्यवत्। येन तावदसवत्पादितो न तत्र दधिविशिष्टः - च दधिसंवङ्करतत्र नोत्पादितः तत्संनिधेगेण।थेन पुनःश्रुतिरि ति सधितत्वात् उत्पत्तिव।क्येनैव च फलवाक्यस्योत्पादक त्वं प्रतिबभ्रत कर्मान्तरत्वं निराक्रियते न गुणवाक्येनानुत्पा दकत्वादुत्पत्तिवाक्यं नैव च सर्वाणि प्रकरणिकानि गुणफल निमित्तवाक्यानि संबध्यन्ते न परस्परेण । कुत त।न्युत्पत्तिमपेक्षन्ते सा च व्यवहित यतः गुण।दोन त्वसंबन्धाड्वधिः स्यात्परस्परम्। अनुत्पनस्य गुणदिभिर संबन्धादुत्पत्तिः सर्वैरपेक्ष्यते । न तु परस्परापेक्षय किं चिरकरणमस्ति । सैव च सर्वत्रान स्थसत्वा दसंबन्धिना ऽव्यवधीयम।न। सं वध्यते । गणन च परार्थत्वाद संबन्धे सत्येकेनापि व्यवचितानामनुषङ्ग। न केन चिदेक वाक्यत्वमस्तीति न दश्चैन्द्रियकामस्येत्यत्र दक्ष जुशेतीत्येन्दु पतिष्ठते । वक्ष्यति चैतदेकस्य भयत्वे संयोगपृथकमित्यत्रा धिकरणे तत्रेतयात् सैवोत्पत्तिर्वाक्यान्तरेण दधिमनी कस्थित ऽनुषज्युग ऽत्र भेदबुदिं निराकरिष्यति । तदनुपम ब्रम्। एवं च सति ॥ ७ ७