पृष्ठम्:तन्त्रवार्तिकम्.djvu/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समेत ते यागे याक्थान्तरापे शास्तन्युक्तममेयादिषु । विश्वे देवश्च रूढ्यैव संबध्यन्ते पयस्यया । वाजनन तु संबन्धो भवदवयवानुगः ॥ वजिन इति ह्यवयवप्रसिद्ध विश्वदेवः प्रत्यक्ष्यन्ते । वा- क्यर्थवयवयवार्थे समुच्चित्य संबन्धं कल्पयित्व स भवन्ती श्रुतिमात्रोपनिषततश्यायाः समुदायप्रसिदोर्देर्वच भवतीति दु बेचतरः संयोगो वाजिनस्य । वाजिशब्दोपि वा ऽश्वादै सुनिरूढः स्वभावतः। क्लेशेनैव विन। कार्याद्विश्वदेवेषु१) वर्तते ॥ धनत्वं नाम यस्यैव शब्देनोक्तं तस्यैव योग्यस्यायोगस्य वा भवतीति न जातिनिमितं, येनायं वाजिशब्दो बलादन्यत्र नीये त । अनश्च वाजिशब्दवानी दवतत्वं वदन्चिना। कार्येण दुर्ब- स्वया ऽवयवप्रसिद्ध्या विश्वदेवेषु कस्पतइति विप्रकर्षः । सत्ययवयवर्थे च वजिन्यन्यपि देवता। पुरोडाशादिनेत्येवं क्लेशाप्रकतनिश्चयः । सर्वे ह्यग्न्यादयः पुरोडाशादिभिरन्नैर्वाजिनो विज्ञायन्ते । सत्रासियाँ तावदन्नशब्दः प्रयुक्तो न पुरोडाशदावित्येक केशः। पुनरपि चमिक्षामात्रग्रचणे सति वैश्वदेव्यामिक्षयैव त- इस ग्रहणमित्यपरः । ततश्च खरसेन श्रुतिरन्यत्रापि वर्तमाना सती प्रकरणेनैव विशेषे स्थापयितव्या, न च तत्र किं चिन्निमि तमस्ति। गुणभावेनोपादीयमानत्वाद्देयत।याः। संस्कार्यत्वे च नधीन्प्रोशनीयादिष्विव कथं चिदपूर्वसाधनखशया() प्रकृ- (१) विश्वे देवेत२ ७० पाठः । एवमनेषि । (२) उक्षणापमत ४.पाठः ।