पृष्ठम्:तन्त्रवार्तिकम्.djvu/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६१ ५५ ;

  • भवति।

ज्ञेयं भवेत् चतुतहितयोस्तु को विशेष इति वक्तव्यम्। तदु घन । देवतासंगनिः श्रुत्या सविस। न्तात्प्रतीयते । चतुथ्यन्तातु वायन पदद्वयसमीपतः ॥ । वैश्वदेवेति धि श्रुत्वैव देवतसंवन्धः प्रतीतः१) । इसरय तु वाजिभ्यो वाजिनमिति पदद्वयसमोप्यङ्गम्यते । नन्विशय्या- मिशपदसंनिधानवशेनैव द्रव्यदेवतासंबन्धः प्रतीयतीति - ख्यं वाक्यगम्यत्वं भवेत्। अथ वैश्वदेवति भृत्य। देवतात्वं वा क्येन द्रव्यसंबन्धः स इद्दप्यविशिष्टः। चतुर्थाश्रुत्य। देवतत्ये ऽ भिञ्चिते वक्येन द्रव्यसंगतिमत्रकरणात् । अथ द्रव्यमात्रसं बन्धे तद्दिन।न्तेनैव कृते विशेषमात्रमभिशपदसन्निधेर्भविष्य तीत्युच्यते । तदप्यविशिष्टमितरत्रापि । वजिय इत्येकपदेनैव संप्रद।नं ब्रुघण। संप्रदेयद्दिन। तदनुपपत्तेः समान्याक्षरं स ति वाजिनपदसंनिधानेन विशेषमात्रप्रतीतेः । च भवतु अपि नाम तद्वितश्रुतेर्द्रव्यमात्रसंवन्धः । द्रव्यमात्रं वजिनेप्यवि तत्तु ->-मिति न विरुध्यते । विशेषयस्वामि वज्ञािनयोर्विरोध, तयोश्चोभयत्र वाक्यलभ्यसंबन्धत्वादविशषः । तेन विकल्पः प्र नोत्येव । तदुच्यते ॥ नैव चि द्रव्यमात्रस्य तद्धितैर्देवतोच्यते। अस्य शब्दाभिधेयस्य विशेषस्यैव देवत। ॥ विश्वे देवा देवतास्य इति वि न सर्वनाम्ना द्रव्यसमन्य- मभिधीयते । किं तर्हि सन्निचितो विशेषः स एव व्यवहारः ननिरूपितं द्रव्यमात्रम् । अतः प्राप्तिपदिकेन योर्थ उपाप्तः स ~~वलश, नया का घना १५ ८ है जो • (१) प्रत्यायित इति २ पु पाठः ।