पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्भवति । गुण थापूर्वसंयोगे वाक्य यः समवत् ॥ २३ ॥ अतः परं प्रक प्रकरणभेद। गुणनिमित्तो भेदभेदविच रो वत्र्तिव्यते । चतुर्मास्येषु वैश्वदेवे पर्वणि वैश्वदेव्यमिति द्र- व्यदेवत।संयोग।नुमितं यागं विधायोचते वाजिभ्यो वजिन मिति । तत्र संदेदः । किं तस्मिन्नेव कर्मणि गुणविधिः उतने नापि द्रव्यदेवतासंयोगेन यागन्तरं कल्प्यते । तत्रोभयमपि द्रव्यदेवतं पूर्वत्र विधीयते इति पक्षः संभवन्नपि नोपन्यस्तः। प्र मान्तरप्राप्ते कर्मण्यनेकगणविधानस्य पैर्णमास्यधिकरणं न राकृतत्वात् । तेन वाजिनमेव केवलं किं पूर्वस्मिन्कर्मणि तया च दयया संबध्यत, उत देवतान्तरेण यागान्तरेण चपूवण संब- ध्यतइति । किं प्राप्तम् पूर्वत्रैव वजनगुषविधानमिति । कुतः ॥ अनन्तरोपदिष्टेन वा।जेनानेन वजिनः। विश्वे देवाः प्रतीयन्ते तच्च कमेंट्स वजिनम् ॥ वजिन नाम के चन नैव देवताविशेषाः प्रसिद्दः । न च त प्रसिद्धः पदार्था वाक्यार्थे निष्पैद्यन्त । सर्वत्र समुदायप्रसेि इवलभ्यमनयामवयवप्रमिट्टिं ह्यते । तदिह वैश्वदेव्यमिदी त्यनेन वाक्येनमिक्षवत्तया वजिनो विश्वे देवाः कल्पितः । ते च वाजिन संयोगेनवगम्यमाना न शक्याःपरित्यक्तुम् । ते च सेन पूर्वानुमितेन यागेन।नुरक्तस्तत्र वाजुिनसंयोगान्यथानुपप- या यागे कप्यमाने यजिपदोपात्तयागातिक्रमकारणभावा न सत्सङ्गमे चान्यविषयधूपघनृत्यनात्स रख यागः तदेव