पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ २८ तंत्रक्षति णन्तराणमभावादभेद इति प्राप्ते ऽभिधीयते । अनुक्ते कर्मशब्दे या संश। पूर्वं प्रवर्तते । न वस्त्वन्तरबद्धेः स कथं चिदपनीयते ॥ या झुत्पने पूर्वे चरिते आख्यातशब्दे संज्ञा प्रवर्तते मा पूर्वमेवाख्यातेन भेदभेदयोरन्यतरत्र निश्चये कृते पश्चात्प्रवर्त मान न भिन्द्यात् । इयं पुनरुत्पत्यसनसंयक्त संख्यावच्च पृथवनिवेशिनी । कथम । सर्वत्रैव तावदनेकधुनेकशब्द- योरन्यय्यत्वदर्थान्तरदर्शनात्सं । न्तरमपेक्षते संज्ञान्तरदर्श न।च्चार्थान्तरत्वं, तच्चोभयन्नपि बलीयमस्तद्वाधकप्रत्यभिज्ञान द्वध्यते । यावत्तु तद्वाधकविज्ञानं नास्ति तावदनपोदित मैसर्गिकं भेदज्ञानमास्ते । तदिच पूर्वं प्रस्तुत ज्योतिष्टोमविल- वणमनन्तरम् अथैष गैरिति संज्ञान्तरमुच्चार्यमाणमेव पूर्वसं बन्धानुभवाइते तत्र बुद्दिमनादधदात्मनुरञ्जितप्रत्याय्यार्थी न्तरबढिं करोति । तत्र प्रागूर्धे वा संजी स्यादित्यन्विष्यमाणे यावन्तः प्रागच्चरिता यजतयस्ते मद्दे ज्योतिष्टोमबद्धवविच्छि न्न।य प्रवृत्तत्वात्तद्विषयत्वेनवधारित नार्थान्तरत्वं संज्ञान्त रभावं व लभन्ते । यस्त प्रस्तूयमानः स यद्यपि फलगुणेपब न्धादन्यत्र व्याप्ते विधायकं तद्द शेन न भिद्यते तथाप्यसंबइप दव्यवायन्ययेन गोशब्दे पूर्व त्रनिविशमाने तद्वहवननुषज्य मनय प्रकरणविच्छेदे ज्ञाते ऽर्थान्तरकलुषिताय च बुहै। निषसत्संशान्तरावरुवं च ज्योतिष्टोमं गन्तुमशक्नुवन्विछिन्न नसंधानदर्थान्तरे वर्तते । तथा हि ॥ सं ज्ञानदेव्यवच्छिन्न। यजिः पूर्वं न गच्चति। न च पूर्वतमित्येवं बद्धादर्थान्तरं गतः। ९