पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिोष्यं हि पादः । मासीदित्यचाप्येक एव प्राप्नोति, सोपि विवक्षितं कसंख्यपक्ष निष्यन्न असीदिति तादृगेव कर्तव्यः । तत्र चैकेनैव पशएन सि इत्यन्न पश्वन्तराणि प्रजापतिम संबध्यन्ते इति स्खपदोपातं - हुत्वं वाक्यप्राप्तं च सप्तदशत्वमुभयमपि ननुष्ठोयेत । यदा तु, सप्तदश यागाइति. बढिः क्रियते तद। प्रतिकर्मावसयिभियो: दकैस्त।वन्त एवावदनगणः प्राप्यन्ते, तशि छर्थं चाश्रमनमः पि सप्तदशानां प्रश नामागमः क्रियते, किं पुनः श्रतानामप दानम् । नन च प्रत्यक्षे यथैकत्वमत्सज्य म यतमानमनिक चोदकनरोधेन नानात्वं कल्पयिनं, पश्य यागोपदेशवेलयामेकनेकवकल्पना तदशेनातिदेशश्च नोपदे शस्तदाश्रयः उत्पत्तिवेलायां हि कर्मणमेकानेकत्वनिर्णयो भकति उत्पः तिश्च सर्वत्रोपदेशेन गम्यते नातिदेशेन । न नत्पन्ने कर्मणि कथंभावो भवति, न च तस्मिन्ननयतिदेशः प्रवर्तते । तच्चि रप्रवृत्तभेदभेदज्ञानावसरभग्नविवर्तनिदेशवशेन भेदज्ञनं यु क्तम् । अत्रोच्यते ॥ संदिग्धे वक्यशेषेभ्यो निर्णयः प्राक् समर्थितः समथ्र्या च तदत्रास्ति दयनिर्णयकारणम् ॥. मात्रकाभिरतिदेशेनैव कर्मभेदो ऽवधरितः, केन तर्हि,प्र- जापत्यमनित्युपदेशेनैव । स त द्रव्यदेवता यजस क्रममचरूपेण निर्णतः परिमाणं प्रत्यनिश्चितसमथ्र्यविशेषः प्रभुपदिष्टसंटि द्वमानैकशेषतश्चितपैर्वापर्यपः सतिदेशात्मकेन वक्यशे षेण न अनुरूपसामथ्र्येन च निर्मीयते । यद्यपि च का तनो ऽतिदेशस्तथापि सो ऽजे भविष्यतीत्यादिन एषः शम्