पृष्ठम्:तन्त्रवार्तिकम्.djvu/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गेत स्थसंपषादप्रसङ्गः) संख्षया भेद इदानमंभिष यतं । तत्र तिस्र आहुतीर्जुहोति द्वादश द्वादशनि जुशेती येषमदयः उत्पद्यमानकर्म समानाधिकरण्यचोदितः चसं ख्यायुक्त उद्धर्तव्यः । सकृज्जुचेतिश्रवणत्कनैकत्वे सति संख्यनुय थे ऽभ्यसेन भविष्यतीति प्राप्ति ऽभिघातव्यम् । उ त्यद्यमानस्यैवात्र श्रयते नोत्पन्नस्य प चमस्य संख्यासंबन्धः स्थादेकदश प्रयजानितिवत् । न च पृथक्केन विना संख्या- या आत्म नभः संभवति । न चभ्यासपूरित संख्या समज स भवति अगत्य। चि स। नियतपरिमाणप्रयाजोपसददि विषयत्वेनश्रयिष्यते । संभवति चात्र प्रागनवधारितसंख्या न्तरत्वात् खत(२) एव भेदः । तस्मात्कर्मgथवनिवेशिन्येवैषा नाभ्यासपृथक्वाश्रया ऽअयितव्या । तथा च वसत्यागमा(३)- इ5 भ्यासस्य श्रुतत्वादिति । ननु च जुशेतिशब्दातप्रथममेको शमो ऽवधरित इत्यभ्यासेन पूरणमेव प्राप्नोति । म, जुरोति शब्दाभिहितस्य कर्मणो ऽसवभप्त त्वेनासंख्यत्वात् । या चि तत्र जुछतिपदे संख्या कनुः खलु स भविष्यति न भावगधा त्वर्थयोः । तत्र सकृदाम्ननवशदद्यादेकसंख्यं शममुत्प्रेक्षितु- मारभमाण एव खवाक्यश्रतया संख्यया वार्यमाणतत्परिधि ज्ञमेवावुर्वन्स्खरूपभेदं सर्वत्र प्रतिपद्यते । तआकर्मभद इति । यत्तु भाष्यकारेण सप्तदश प्रशपयागियुद्धतं तत्र ङ्ख्यगतापि संख्या कर्मभेदं करोतीत्येतद् दुष्प्रतिपदं प्रतिष 2A (१) प्रसङ्गविचरति २ पु• पाठः । (२) स्वरूपत (त २ पु' पाठः। (5) आगमो वेति २ पु० पाठः ।