पृष्ठम्:तन्त्रवार्तिकम्.djvu/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रॉयल ता ५. पंदः । | ५१ यज्ञेनेत्येतद्वचनमेष विशेष्यते दशमुष्टिना सोमेन यजेतेति ॥ स च नियनपरिमाणेनोदकेनाभिषुतो ऽल्पपरिमाणेषु भिन्नेषु प्रद चमसेषु न च पुणभेदमन्तरेण शक्यते ग्रचेतुमिति भेदेन गद्यते । तथावस्येन च यागो निर्वर्तयितव्यः । सोप्यन भ्यस्तः तया ऽवस्थितं न शकोति सर्वं संभावयित्,मिति प्र योजनवशेनभ्यस्ते तेन तत्रापि सूत्रम् । तत्रेदात्प्रकल्पित सो मभेदाद्यागकर्मणो ऽभ्यासः स्खलनद्रव्यपृथक्।दशेषमत्यज्य मनमनर्थकं स्यात् । अत उत्पत्तै सकृच्छतस्यापि वक्यान्त रप्रकल्पितावस्थै वस्थत्यत्तिकद्रव्यगुणत्ववशेननुष्ठनभदः । तद्धि द्रव्यमवश्यं यथागुदीतमेव दातव्यं पुनरेकीकरणे पूर्वकृतश्च णभदवंयुष्टयंप्रसङ्गत । न च यथासंकल्पिताः स्वैर्भागैर्देवताः संवध्येरन्। न च त्यागकाचे सर्वाः संकल्पयितुं शक्यन्ते येनाभ्या- सभीनैः सर्वोद्देशेन सकृदेव सर्वं द्रव्यं मिश्रकृतं दीयेत तया कनेपि च भागसंकरः प्राप्नोत्येव । प्रकल्पिते च भागनानत्वे वचनादृते ऽवश्यं परिचर्या संकरापत्तिः । तस्माद्यथासंकल्पित स्य प्रगत्सि वै देवतासमुच्चय सत्युपपन्नमेतत् । दशतानध्वयुः प्रातःसवने चशन्पृशत्यश्विनो दशमो गृह्यते तं तृतीयं जुहु नीति तेन सिङ्गमेककर्मत्वं प्रयोजनम्। पूर्वपक्षे सोमविकारे वेकस्यैव ग्रश्स्य धनैः सकृदनुष्ठानेन भवितव्यम् । सिदान्ते तु प्रकृतिंतुख्यमेवानुष्ठानमिति ॥ पृथक्वनिवेशात्संख्यया कर्मभेदः स्यात् ॥ २०॥ है -