पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तः ।

अथैकबन्धनार्थब षडशखदिराठक । , नः संबन्धे विकर्षन्ते यागे ऽस्मिन् देवत।तथा । मम तु भिन्नयात्रिषयत्वदू देवप्तनां यागान चाडपुणै- न युगपदेकशब्देन फन्ने विधानादुपपद्यते । पशवषि दय आये ऽवयत्यथ जिझया इति क्रमदर्शनमेकादश वै पशोरव दावनति च समुच्चयदर्शनं सदपि नोपात्तम्। एकयागवे ऽपि सप्ततपसाधनत्वेन तदुपपत्तेः । न च शुदयादिवसमुच्चीय मानेऽ त्यत्त्रिवाक्य घृतेन समस्तेन पशूनेष्टं स्यात् । यन्मात्रं तत्र व च नान्तरव नापनेष्यते तन्मात्रव्यतिरिक्तेन सर्वेण यष्टव्यमिति न्यायः सोमे तु नैवं समस्तचोदनोत्पत्तावस्तोत्युदाह्रियते । स आसमुदायानुवादे। इति प्राप्ते ऽभिधीयते । प्रकृतप्रत्यभिज्ञानं वक्ये यत्रोपलक्ष्यते । तत्र तस्या(१९)नुवादत्वं न च।नैवं प्रतीयते ॥ यदि पैर्णमासवदशेषरूपप्रत्यभिज्ञानं भवेतनो ऽमुषा दः करप्येत । यदि वा यजिमचस्यनुवदवमिष्यते सप्त प रित्यक्तविशेषण ऽनुवाद इत्यवधार्येत । अत्र पुनः प्रकृप्त - दयादिद्रव्यका रसद्रव्यकाश्च यागः। इमे च पशुनोमद्रव्य कै, न चैवं सति प्रत्यभिज्ञानमस्तीत्यनुवादबसंभवः । तत्रै तद्वत् विकारेषु प्रकृतिवदुपचारात् इदयादिष्वेव रसे च पश सोमशवदै वर्यते इति । तन्न। विन करणेन च भाग अयात् । विग्रष्टे चि परशब्दसमानाधिकरण्ये यमव्यथा संभवे च जघन्यवृत्तिः शब्दो भवति । न चैतदुभयमप्यस्ति । शक्यं चि मुख्यपशुसोमद्रव्यं यागान्तरं विधाता । स वः प्रक (९) तत्र स्यादिति २ ५१ पाठः ।