पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयाध्यायस्य fiतीयः पादः । ५०१ प्तम् । न, एककारकत्वादिति के चित्र । कारकान्यत्वे हि विधव्यपारभेदो भवति एककारकनिबन्धनं त्वर्थसञ्चख मप्ये क प्रयत्नसNध्यमित्यक्तम् । अत्राभिधीयते ॥ अनेकपदसंबड्डू यद्यकमप कारकम् । सथापि तदनावृत्तैः प्रत्ययेन विधयतं । विभतय चि कारकं प्रत्याय्यते । स च यत्रैकाग्नीषोमदै तत्र स देव प्रत्ययस्य व्यापारो भवति । यत्र पुनः भिन्न विभ क्ति संबद्वानेकपदोपात्तमेकमपि कारकं भवति यया चैव नये च प्रजापतय चेति, तत्र युगपत्प्रत्यवेशणभवदवश्यं भेदेननिप्रजापतौ प्रत्ययेनालोचयतव्यै । कारकविभक्तिर्वि नाम पद।चन।य प्रत्ययप्रयुक्त(१) स च ननोच्चरितान नैव प्रयुङ्क्ते इत्यवृत्तिप्रसङ्गः । तस्मान्नैष परिहार इत्येवमभि धयते। वक्यद्वये ऽप्यस्मिन्प्रजापतिर्वेको विधीयते । अग्नि सूर्ययोः पुनर्मन्त्रवर्णादेव प्राप्तिः वयन्तीणेवेवंदेवत्यै। म न्नै विहिती। ताभ्यामेव च ते देवते प्राप्ने स वै प्रजापतिवि धावैचित्येन स्तुत्यर्थमुपदो येते । यदपि च तत्प्रख्यं चान्यश स्वमित्यत्रैते बकले निदर्शिते सदपि मन्त्रवर्णप्राप्तिद्योतनार्थ येन द्रष्टव्यम् । एवं मन्त्रविध्योर्न पै|नरु तयं भविष्यति । अन्य या संदर्थशस्त्रदोषपरिहारप्रयोजने गुणविधिपरिसंख्घं।र्थवा दादोगमन्यप्तमेति तेशः स्यात् । तस्मात्तत्र वांफ्यभेद इति त्रि इम्। यंतु सायंप्रातर्मीमयोख या बुद्धिर्नास्तीति, दशायणय- शदिवत्सकस्य कर्मावृत्तिप्रशानत्तदित्यवगन्तव्यम् । नन्वेवं स ति सकलकर्मपरिच्छेदम कवेन सायं प्रातःकाष्ठयोस्तुल्यर्थ (९) मरयंयं मयुः इति १ पु• पष्ठः।