पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रवाह । वचनात्संख्यायुक्तेषु तु समुचय इत्यनेन न्यायेन समुच्चयः । अन्यथा हि ॥ अग्निभ्ये ऽपूर्वमिद्धिः स्यादाधार त्योपचशिता। न चनlवद्वत्वदधीरन्तरसंभवः । स त्यभ्यग्निसंयोगस्यदृष्ट।र्थत्वे सप्तमश्रवणधारत्वप्रतिप निदरं तदित्यवगमात् तस्म् च प्रत्यक्षप्रतीतेरेकेन।वरुद्दे कर्मणि नान्यत्संभवतीति विज्ञायते । तेनैकान्तेन विकवयः प्राप्नोत्येव । कमसत्पुनस्तत्र आहुतीर्ज चेतीत्यदिवसंख्या कर्मभेदो न भवति । नोत्पन्ने सति कर्मणि संख्योपजननात् ।। उत्पत्तिस्था बि संख्या भेदिका भवति तिस्र आहुतीरित्य। दिषु । इयं पुनरवधारिते कर्मणि उपजायमानैकादशप्रया- जानिनिवदभ्यसेनैव पूये' तेति न खरूपभेद।य प्रभवति । ते- नैकमेव सर्वाग्निश्वभ्यस्तं कर्मेति निधीयते । यत् स।यंप्र तर्वाक्ययोरनेकार्थत्वत्कर्मविधित्वमिति । तत्र प्रम । सायं जुति प्रातर्जुहोतीति वाक्यान्तरप्राप्तः कालो देवता।व्यवस्था- परे ।क्ये संकोर्यते । नन्वेवमपि क। विशिष्टकर्मान्वदा क्यभेदः स्यात् । न, प्रकरण नब्धे कर्मणि कामाचे देवस।वि- आनयत् । स तु कालो न स्खरूपेण देवतया संबध्यतइति प्रकरणानध्यकर्मानुरक्तः संबध्यते । अथ वा विधीयमानसंप्र दनभूतदेवता क्राङ्कितप्रकृत चेमपर्युपस्थापने न काच योप योगः । न च लक्षणया लभ्यमानो चमो वयं भिनति। न च सायंकालेनान्यत्र स्थितो खक्षिप्तः तेन सयं चमस्यग्निप्र पती भविष्यतः। एवं प्र.प्त द्वैमस्य सूर्यप्रपती इति सिम नन्वेवमपि भिन्नपदोपान्ते वे हे देवते विभनी . भिधेयान