पृष्ठम्:तन्त्रवार्तिकम्.djvu/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाभाषीयः पादः । ५२४ भविष्यति । यया न रअथेग खाराज्यकाम इति विनाप्यन्येन समुदायानुवादेन सिद्धिः एवमिदापोति । नन्वेवं सत्यपराग्नि- कानमपि ओमान प्रधानत्वं स्यात् । समुदायानुवादे वा कन तषामपकर्षः । न च यथा पैर्णमस्यमवयशब्दयोः याजादिभ्यः कालसंयोगेनवच्छेदः तथेद ककेन चिक्लियते । नन्यग्नये क्षेत्रमस्मिन्निति विशेषणं भविष्यति न, तेषामप्य ग्निदेवत्यत्वात् । अपि च एवं सत्यनिष्टं तव प्रसज्येत । प्रातरावु- 'तेरग्निसंयोगाभावदनमिनक्षेत्रत्वेनाङ्गत्वं प्राप्नोति । तस्मात्सः त्यसति वा समुदायानुवादे न कश्चिद्विशेषः । तथा यद्यापरा- ग्निकनां रोमानां भेदो यदि वा मॉंनिध्वेकमेवाभ्यस्त कर्म क्रियते सर्वथाग्निशुशब्देन संनिध्यग्निसंयोगक्षेमत्वाविशी घाफलसंयोगेन समप्रधानत्वम् । तथा चैकेष सर्घसमानधिः करनेनाग्निचत्र शब्दप्रयोगो गाईपय।र्यपचनयोश्चत सुप्तस्र आया तीराध्वानये च ये विधयद य एवं विद्दग्वि राट्संपन्नमग्नि क्षेत्रं जुषेतेतितदनन्यप्रयोजनत्वादग्नि शेत्रं जुहोत्ययमेव कर्मविधिः। सप्त च तण्डुलादिवाक्यबदेय गर्दपत्वादिसंयोगस्य गुणार्थत्वान्न कर्मभेदतुरस्ति। तदेव ति प्रकृतं कर्म तत्र तत्र प्रत्यभिज्ञानमः । कस्मात्पुनरेककर्मविषय- त्वदध्यादिवदेवमयो न विकल्प्यन्ते । के चिदाहुः । अदृष्ट र्थत्वादिति । निराधारस्यापि र प्रक्षेपास्यप्रतिष्ठेपि द्रव्ये संभयादष्टार्थे ऽग्निसंयोगः । सश्च सर्वमष्टं संभावगोय मित्यवर्तत होमः । एवं तु पति पददिभिरप्यधघनीयोः । बाध्यम। प्र. स.सकाशेन अवाद।वृत्भिया, इणि ततुल्यमित्रि पिंजडपम्। वह्नद्विरदसंपअमिति तदेव