पृष्ठम्:तन्त्रवार्तिकम्.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ तमश्नातके ॥ न्तव्यम्(१)। कथं पुनः प्राप्ता सती भावना विधीयते, विशिष्ट न प्रोनेति तदव्येन विधास्यते । फलतश्च तदा विशेषणथं वि धिरिति व्यपदेच्यते । नन्वेवं सति विशेषणेष्वनवसरन्विधाय को भावनादरेuपूर्वं विधिवत्प्राप्तकर्मविधाने ऽप्यनेक विधा तुं समर्थं इति चोदिते वि तदर्थत्वत्तस्य तस्योपदिश्येते यथा विषयत्वं प्रसज्येत । नैष दोषः पश्य । षिधत्वे भावनास्थे ऽपि कार्यं प्रविभज्यते । विशेषणफले चास्मिन्वाक्यभेदो भविष्यति ॥ यदा वि भावनारूढं विधिस्त्वं भावमर्थवेनैव क्षुते सदा वीविशेषणविधे। सत्यवाक्यभेदं वक्ष्यामः। यदा तु तद्विशेषण र्यमित्यवधार्यते तदा भावनायाः संनिक्षिप्तप्रोषिप्तत्वादनेक विशेषणयोगे सति यदर्थे विधित्वमवसीयते तस्यैवैकस्य विधा नं नेतरथ तद्देशस्यापि चक्षुषेय स्पर्शादेरिति वाक्यभेदो भवि- व्यति । सर्वत्र समानदेशमपि विधित्वं फखप्तः प्रचलिप्तमिवैक- मोपसंतं दर्शितं तफाद विरोधःयसबभ्युदिनेष्टिप्रकाशादि विधिष्वनेकार्थविधिदोषः स सर्वपंथेषु तथ्यो, यया चास्य न भविष्यति तथा तदधिकरणेठेषेव च भ्रामः। भषेदेतद्विर्तिष्यादि ति। यदि स शत्रुणो न विधीयते ततः पुरुषस्य सगप्प्रवर्तित- त्वात्तत्परित्यगेगयनुतिष्ठतः कृतार्थता। स्यादिति मन्यते। संग किं भविष्यतीति वाषयशक्षणविध्यभिप्रायेण प्रभःअप्रियमा णे इति खभिप्रयविवरणम् । स एव वा लयं कर्म गिड्पयति तेनैवाभिप्रायेण पुनः प्रश्नोत्तरे गुणवचनसन्निधिरितिनया - थे पुनरिति तुत्यं च वींप्रदायिकमित्यभिप्रायेण असति कथं (१) अतिपत्तघ्यमितैि २ पु पाठः ।