पृष्ठम्:तन्त्रवार्तिकम्.djvu/५६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के बहु कर्मचोदने व्याप्तमिति वक्तव्येतरप्रणमुपtज्याशाषिणः रणघज्नेयम्। अघारयतिजुलैत्योरनन्याश्चिन्न विधिशक्तिस्मक- मेंप्रयोगविधानमव शब्दार्थ इत्यवगम्यते । न च प्रकृत।घर- शेमसङ्गवःप्रकृतवाक्यस्थान विधीनामप्रानदध्याद्यक्षिप्ता य विधिशक्ते । कर्मानुवादतुझ्नपायात् । न चेदन्येन शिष्ट। इति वापवादन्न विशिष्टविधानन्य।यः संभवति । तद्दशयत्य सिहि सति विध(ने प्रत्यक्षे न संबन्धः शकोत्यर्थाद। क्षेप्तमि त्यर्थः। अथ व अस्मिन्हि सति संबन्धिविधवितरेण गुणविधा ने न सं वन्ध एव केवल अधीयते । तस्मान्नैतद्वाक्यनिरपेक्षः संबन्धविधिभिरर्थादपरं कल्पयितुं इमघरै शक्येते य इम्नननयोरनवादत्वं स्यात् । भवनाधात्वर्थावइिझत्वा न वि धिर्दध्यादिभिः सं वध्यत इति चेत्सत्यमेत,न विधिवं भावनात उत्तार्यते तद्गतेनैव तु गुणः संस्पृश्यते, गुणस्य कारकविभनय भावनमध्यनिक्षेपात्। तेनैतदुपदिष्टं भवति सर्वत्रैव विशिष्ट वि धानोत्तरकन्न किं प्राप्तं किं न प्राप्तमिति अन्वेषणयामप्रप्त मात्रविषयोष सं द्रात् विधिर्भावनाधात्वर्थयोरनुव।द इत्य भिधीयते। न वादित एव तावनूद्य गुणो द्रव्यं वा विधीयन्न इति कदाचिदपि शाखार्थाभिव्यक्तिः । तत्र पद्यतने व्यापारे मन्दबुद्विप्रतिपयर्थं स्थूलेन न्यायेन कथ्यमाने शास्त्रकृतं एवै. ता वचनव्यक्तय इति मन्यमानाः स्वयमिवन्येषामपि भ नितमुत्पादयितुमरै। श्रुतिप्रकारान् परदे ६ सयवनः के ३ि र्धयन्ति । प्रथमः किल श्रुतिप्रकारो धार्थविधनंद्वितीय सुगुणं धात्वर्थविधानं. ठतीयः किं चिदुद्दिश्य धार्षर्यविधानं, हार्थः तत्रैव विशिष्ट विधानं, पञ्चमस्तु आरर्थैश्चान्यः + • AS