पृष्ठम्:तन्त्रवार्तिकम्.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तपश्यनिः पादः । त्वोपगमः समुदायानुवादे प्रयोजनम् । एवं च सति दध्यादेर्भि ज्ञकर्मविषयत्वादन्याय्य विकल्पा न प्रसज्यते । तथोर्वमघा- रयतेत्यादिषु यद्यपि द्रव्यदेवतं न श्रूयने सथाप्युपांशुवन्या- येन व्यवच्छेदकारणत्वान् उर्वत्वदि भिरेव पवतयाँ क €िप्रप्तयामाघरमघरयतेत्यरूपः सन् स्वार्थे विनियोक्तुमश कुवन्ननुवादोभवति। तस्यापि प्रयोजनम् इऽ ऊध्वं अध्वर इति मन्त्रविनियोगे तस्य।घरमा घटेति च द्रव्यविधयेकत्वसिद्धिः । सज्ञपबन्धत् ॥ १४ ॥ अपि च ॥ विशेषप्रतिप त्यर्थं सं जा सर्वं प्रवर्तते । यदा । तद विघसं । कोस्थेति न निरूप्यते ॥ सम।न्यं स्यादिदं ज्ञेयं ज्ञातवन क्रियान्तरम्। तदयत या ऽन्यत्र(१) विधनमवकस्पते ॥ क्रियाश चकारकत्वेन युज्यन्ते न द्वितीयया। ताभिस्तु सध्यमानत्वान् ममुदयस्य कमेता । जघरमग्नि क्षेत्रमिति द्वितीयानिर्देशः क्रियेतस्य का रकर यज्यत । न च जुळIघरपतिभ्यमात्मैवनुतिष्य- ते । स्वात्मनि क्रियाविरोधतसमुदायः पुनर्निष्कृष्य शब्देन थन्तरमनोच्यमानः शषयः सत्वेनाभिधानं, यथेदः नए प चरीति विशेषः सामान्येनेडिनप्तमः कर्मत्वेनोंते ननु च समुदाया(२) व्यतिकअ कथं चिद्यध्वमयीनन '(१) नाव्रतं • पाठः । (१) समुदापश्य समुथिम्य इति पुॐ पटुः ।