पृष्ठम्:तन्त्रवार्तिकम्.djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सँगैज़ेबेि आघाराग्निहोत्रमरूपवत् ॥ १३ ॥ ऊर्धमाघरयति तण्डुलैर्ज होतेत्यादिभिरेवंभूता एव आ घारा रोमश विक्षिप्त विपरिवर्तन्ते । न दि विडणुरुपt य ष्टव्य इत्यादिवद् द्रव्यप्रधमन्येन यगक्षेमभावनयोरभिभवः ॥ कि च ॥ म चैषमे क्र वाक्यत्वं न च स्ततिपरा श्रुतिः। ऐकान्तिको विधिस्तेन गुणवत्कर्मगोचरः । नपांशुयाजवाक्य यदेषामेकवाक्यत्वमिष्टं, न च सुनुत्यर्थता, ते नोभयपक्षे निश्चिते विधित्वे गुणमात्रं विधी यताम् । तयुक्तं वा कमेंति कर्मविधानं युक्तम्। कुतः ॥ विधित्वं प्रययोपात्तं न नामपदट्ट च्छति । तद्विधिर्भावनात वेसैव पूर्वं विधीयताम् । न तावद्ध्यादिशब्दैः स्खयं विधिवमभिधीयते। न च प्रत्ययो पात्तं सद्भावनाधात्वर्यव्यतिरेकेण स्नतन्नैर्दध्यादिभिः संबध्यते। न वि भवति दश्न यादिति । किं तई दभाय कुर्यादिति संबध्यते । शमं वानेन कुर्यादिति । तुस्सायप्रसादेन कर्तव्यम् दध्यादः त।वेव भावनधावर्थो न विधीयेते इति कुत एतत् । म रि त विध्यनपेकं कथं चिदपि गुणविधानं शक्यं दर्शयितुं, यदैव स्ि दर्शयितुमुपक्रम्यते तदैव पूर्वतरं भावनाधात्वर्थविधिवंश दीपद्यतेतद्वामदध्यादिविशिष्टभावनैव(१) विधीयते । ततश्च तेनरूपवतीमप्रचयशिष्टः समुदायो ऽतीयनिरीक्षु 5तीति तदनुवादो विज्ञायते । निमित्तफला चोदनयोश (९) दध्यादिन्निशिया भावनेति २ पु० पाठः ।