पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियपापस्य निवः पादः । ४ ७९ न्धाभावान्नग्नेयेन() संबध्यते । अथाग्नेयः पैर्णमास्यामित्य त्रषि खङ्गपत्पत्तिक्लेशः पूर्वोक्त एव द्रष्टव्यः इति तमप्रदर्रवा ठ। कपालसंवन्धभावः प्रदर्शितः। एवं ५ ।र्णमासीविशिष्टान्तर नवदे ऽप्यनूद्यमानस्योत्पत्तिः पैर्णमासीसंवन्ध विधीयमान- स्युत्पत्तिरितरेतरसंबन्धश्चेत्यतौरवम् । पैर्णमसीपत न्नव ऽप्यभयोरुत्पत्तिः कत्तव्या परस्परं संबन्धश्चेति दोषे । न चाझणैकश्यनवत्परस्परनियमसिद्धिर्विशिष्ट विधानदोषत् । S = नत ऽष्टाकपालननरतया पणमस्य ऽऽग्नयः संबध्यते तद ननरक्तया वा ऽष्टाकपाल इत्यसंबन्धः। एतत्परिवरथं परस्पर संवन्धं द्रव्यद वतयोः प्रथममव कुवन् उभयवरूपत्पत्तरन्यतः र स्य चान्यतरत्र विधानमिति युगपद्विधायमानपरस्पर संबन्ध शमनुभूय पुनः पैर्णमासीसंबन्धक्लेशः। तत्परिद्धरर्थमन्यसः मिदं देवतासंबन्धमनूद्य के१लकर्मसंबन्धं दर्शयत्यथ केन चिदा ग्नेयः संकल्पित इति । तत्र संकल्पितशब्दवशन के चिदाहुः केन चिदनुष्ठात्र। संकल्पित इति । न त्वेतद्युक्तमिव अन्येनार्द्र कर्मणि तदयस्य हविषो हरणमिति। तस्माद्वि uिजन्तः संक ल्पितशब्दः केन विद्दक्येन रुक्कामादियुक्तेन विचित इत्यर्थः । तत्र इष्टकपानसंबन्धसिद्धर्थ२)माग्नेयशब्दे ऽनूद्यमाने वै। मसागतस्य का देवतेति न ज्ञायते युगपदुपचक्षणविधिकल्पने वाक्यभेद इत्यनेनैव मार्गेण कृत्यधिकरणमुखप्रदर्शितैर्वचनव्य क्तिप्रकारैर्वाक्यभेदनन्यं प्रपञ्चयितव्यं, तेनावश्यं विधातव्यो ऽत्र द्रव्यदेवतासंबन्धो न च स पूर्वप्राप्ते कर्मणि संभवतीति गु + (१) नवनेनेति २ पु० पाठः । (२) निध्यर्थमिति २ पु० पाठः ।