पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीपrध्यायस्य तीियः पादः । ४६९ न समुदाययोरेव नामधेये भवतः । तथा हि । समानाधिकरण्येन यगनामत्वनिश्चयः। समृदये च यगत्वं नानया। दिष्ववस्थितम् । पैर्णमासों यजतइति यजिसम।नाधिकरण्यात् यागनाम धेयमेतदिति गम्यते । न चाग्नेयादीनां समुदा।ये यागत्वं सम वेते, किं तर्विं प्रत्येकमग्नेयादिषु, तम्।द्यथैवेतेषु प्रत्येकं यजि रेवं नामधेयमपि । न च समुदायोत्पत्तरेकेन कालेन युक्ता, आग्नेयादानमुत्पत्तिककाले परस्परानपेशत्वेन समलयवनप जननान्। ततः कान्तवशेनपि प्रत्येकं नामधेयमिति शक्यं वक्तं यदि च समुदायिनैरपेक्ष्येण समुदाययरेत नामनी ) स्यात् त- सः प्रयोगवाक्येनापि समुद।ये फले विधीर्थयत, ततो ऽवयवा नाम साधनत्वात्समुदायादेकमपूर्वम् । यतश्च प्रत्येकपर्वाणम - भावत्कर्मभदवयथ्यं प्रसङ्गः । सर्वधर्माण चे का।पूर्वनिबन्धन त्वत्संकीर्णवृत्तित्वं स्यात् । न च प्रत्येकमितिकर्तव्यतया 5ने यादयः संवध्येरन् । ततश्च तङ्कततन्त्रवृत्तिप्रयोगादि विचारासं बहुत्वं भवेत्। न च प्रत्येक विकार सैयदे। समस्तेतिकर्तयता तिदशः स्वस इस्रादिशब्दवच्चावयवव्यभवदेकपुरोड।श । पै- Rमी सन्नय्यरचिता ऽ।वास्त्येवमादिव्यवचरे छेदप्रस ङ्गः । संघत स्वचदितत्वत्संघातस्य गणत्वादित्येवमादिषु स्पष्ट मेवंप्रकाराणां समुदायिवचनत्वमभ्युपगतम्, इतरथा वि स एव शब्दाभिहितत्वाच्चोद्यत फन्नसंबन्धाच्च प्रधानं भवेत्तदुप सर्जनभूतममुदायाः समुदयिन एवभिधीयन्ते । तेष तु वहुत्वात् बहुवचनप्रसङ्गन लक्षणयैकवचनयोग इत्यभिप्रेत्य समुदायश ब्द तयावकल्पिष्यसइ त्या च । तथा च भवति धि वनमेकवचना