पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ६६ नम्रवर्तके । न च तत्र प्रवृत्तिः स्यादशतद् व्यदेवते ॥ ९ न ह्यनन यजना। पेणमास्यामवस्यापदभ्य व यागमा त्रे बढिः क्रियते । न च प्रकृतकर्मग्र च णं त्वत्पशेति । तत्रज्ञात रूपे मति अपूर्वे कर्मणि न केथ चिप्रवयेत (१९)ततश् च वाक्य- मवनर्थकं भव,प्रतच झण तु तेषt द्रव्यदेवतयोगादेतत्का- लवत्तवच्च रूपज्ञानादथव वम्। ननूक्त मत्परे ऽप्यस्ति द्रव्य देवतमिति । मयम् ॥ यया। कथं चितभ्येत द्रव्यं(२)मधारी स्थितम् । तथषि देवता नस्तीत्यरूपत्वन म यते ॥ न दि मालवणीकी देवता संभवति मन्लाणf क्रमविशे घेणज्यभागर्थयात् । न व( म्(२) वाक्येन वधो विरोधाभावा त्सर्वं त्र विरोधेन वावथे नि वशमाने विरोधqष्ठस्त्यक्तव्यः (४) । इइ च पैरागस्ट्मास्यशब्दं। यदि कर्मवचनवेव स्यातां त तो न विरोधः परिह्रियते(५) कळवचनत्वे त्वनयोरविरोधः। स।धारण्याच्चाविरोधपश्च एव समर्थनीयः। किं च । प्रथमं कान एवाभ्यां शब्द।श्यां प्रतिपद्यते । पश्चात्तकर्म तद्योगादतः वान्नत्र गृह्यते ॥ यदि दि सर्वलोकप्रसिद्धः कनत्र न समवेयात्ततस्तदति क्रमेण कर्मणो गृयाताम। अपि चपपन्नतरा कालवचनत्वे स तमी, तस्य सर्वत्रैव कान्न झाधिकरणत्वान्न कर्मणाधिकरणत्वा •4 = - - - - - - - (९) प्रवर्तेतेति २ प • पाठः । (२) धावमिति " एक पाठः । ३) न च वक्येनेत २ पर ५ठः। (४) त्यज्येतेति २ प • पठ । (५) परिङ्गितेति २ पु• पाठः ।।