पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fतीयध्यायस्य द्वितीयः पादः । ५ ६ ३ प्रातिपदिकृदयसमासद्विवचनार्थानां दर्शपूर्णमासपदोपात्तानां न वक चिप्रसिद्धिरस्ति यया यजेस्तद्विषयत्वं विज्ञ।येत । यजिः पुनर्योगमात्रे प्रसक्तः सन्नधिकरेण प्रकृतेषु स्थपितः शकोति अप्रसिहं दर्शपूर्णमासशब्दं स्खविषये नियन्तुम्। ततश्च दर्शg र्णमासाभ्यामित्यविवक्षितावयवसमास।र्थदित्वं वर्णलोलोभाव मात्ररूपेण केवल करणसंवादिप्रकत शेषयागनामत्वं राजस्य शब्दवत्प्रतिपद्यते । सुपां सुपो भवन्तीति वहुवचनस्य स्थाने द्वि वचनं समस्तमदयगतंकवचनस्य वा । । कथं पुनर्दर्शपूर्णम- सभ्यामित्यप्रसिद्धम् । यदा तावत् ॥ वयकलयजो यागाः प्रक्रताः सन्ति क चन । द्विसंख्योत्पत्तियक्ताश्च प्रमिद्भिर्येषु विद्यते ॥ तन्न।माशेष खर्थपरित्यागेनात्यन्तपरनुरोधिवृत्तिं भजते यत्र कश्चिदप्यंशो ऽप्रमिहःइट्स तु दशने कालेन वैौर्णमासेन च संयुक्ता आगनयादियाग विद्यन्ते। द्वित्वयक्तपूच।ज्यभाग दयस्तेषामयुक्तः परित्यग इति तदुच्यते । प्रकृतिप्रत्ययै। पूर्ण विशष्ट यजतिं क्षमा। । अग्नेयाद्यज्यभाग।वक नकाश्ट्न्यत ॥ यद्याप्याग्नेयादिषु स्खभिधेयकालयोगात्प्रातिपदिकं वर्तत तथापि तेषां बहुत्वाद् द्वित्वानपपत्तेर समर्थं पदंयत्रापि हित्व मस्य।घारयोराज्यभागयोर्वा तत्रापि प्रातिपदिकस्यात्यन्तमशः क्तिः । न चार्थप्रकरणशब्दान्तरेर्विस्फारं समनाधिकरण्यमस्ति, येन केन चिदर्थसामान्यादाख्याविकारन्यायेन नेणत्वेन वा तद्विषयत्वमध्यवसीयेत । कफात्पुनरमवापूव पूर्णमास्यमा घस्यसंशकै है। यगै फस्य न विधीयते । तथा चि। A