पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य हितोपः पादः । १६१ क्षेत। न चैषा संश। केष चिप्रकृतेष प्रसिद्ध वर्तमानापदेशेपि च सति प्रयोगवचनर्थवदqवमनकारादीनामन्यतमेन समि धो यजतीत्यदिवद्विधिः । सत्यपि च यच्छब्दोपबन्धे यदग्नेयो छ। कपाल इत्यादिवत् विधिशतयनवलोपः । न च श।खन्तरी यवत् विधिविकल्पः। शाखान्तराणां पुरुषाग्रं प्रति प्रतिप- दनेनार्थवत्त्वात् । न त्विच कर्मान्तरकल्पनादन्यत् प्रयोजनम स्ति । न च कस्य चिदन्यस्य विधेः स्तुतिः संभवत्येकवक्यत्वाभा वात् । किं पुनरनयोः कर्मणोर्द्रव्यवतम् । तदुच्यते ॥ नैवं सधरणं द्रव्यं देवत मन्त्रयर्णिकी। रूपवन्त।वत यागं विधीयेते पृथक्तया । सर्वस्ते वा एतद्यज्ञय गृह्यत इति सर्वार्थत्वाद्यथैवोपtशया- जस्झ बँवयद् व्यकत्व,मेवमनयोरपि यागयोस्तथाज्यभागयोः क्रमे चतE ऽनवाक्यः पयन्त । वे श्रGनय्य ठे सं। ग्यं। ते व छ। यस वाक्येनावच्छिद्यानयोः कमणविधयत । वात्रन वै र्णमास्यमन्यंते वृ धन्वती अ।मवास्पायामिति । न हि प र्णमास्यमावास्याशब्दभ्यामेतत्कर्मव्यतिरिक्तमन्यदिहोच्यते । नन कारवचन।वेतविइ प्रयज्येते किं हि कालस्य मन्त्रसंबन्धे न, दृष्टश्च सप्तमीनिर्दिष्ट।नां कर्मणां प्रधानभावस्तद्यथा येन क र्मणेवेत त्र जय जुहुयादिति, तेनानवाक्यद्वयस्य तृयथंतरा विकस्यमनस्यानुरूपयाज्यापि कल्पयितव्या। अथ वा युगपः द्विधानत् समुच्चये सति द्विदेवत्यकर्माध्यवसायाद् वे हे या- ज्ये अपि कल्पयितव्ये । यदेकैवर्नीषोमदेवत्या।। अथ व वा। ग्रेन्योरेवैका यज्य। कर्मव्या तथा वृधन्वत्योः। अतश्च क्षुप्तिवि निमन्त्र कर्मसंबन्धान्यथानुपपस्थानीषोमै देवता उभय