पृष्ठम्:तन्त्रवार्तिकम्.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृतीयध्यायस्य तीियः पादः । ५१९ , दस्तया चि स्थिते यागत्वममन्ये पशसोमेटिकर्मणा विशेषव्यक्तिरूपेण भेदः सर्वत्र चिन्त्यते ननु चात्र यजश्रत्यैवैककर्मविज्ञान।न वक्तव्यं सन्निधिकृत मेवैकत्वमिति । नैतदेवम् ॥ यागोयमिति विज्ञानं यजत्योपजन्यते स एवेत्यन्य एवेति व्यापारो ऽस्य न विद्यते न चि यः पूर्वं विहितो यागः स एवयमिति यजतिशब्दो वद वेदसीन्येनैव त्वभिदधने शब्दं सन्निधिकृत/मभेदबुद्वमनः भिजानत श्रतिनिमित्ता प्रत्यभिज्ञानभ्रान्तिः। न तव व्यक्तेरश ब्द।र्थत्वदभिन्नं समन्यं श्रुत्य विज्ञायते येनैव व्यक्तिरश ब्दा।र्थ(१) स्तेनैवानेककर्मतां श्रुतिबैधयतीति । कथम् व्यक्तये हि विधयन्तं समान्येनोपलक्षितः तस्मात्तज्ञतमवात्र भेदभेदनिरूपणम् ॥ यत्समन्यं शब्दार्थभूतं तस्याननठेयत्वेनाविधेयत्वात् सर्वत्र व्यक्त य एव विधीयन्ते । तत्र समिधो यजतीत्येक व्यक्तिरसा धारण । चोद्यते तनूनपतं । यजतीत्यपरा तस्मात्पाव व्यक्त य इति सिद्धम् । यत्त्वत्र गकरादिव व्यक्यकतिभेदो नास्ती ति । सत्यं नास्ति कि तु यन्मात्रमेकं कर्म ति स्वरूपेण।वधार्यते ततः परं न भेदोस्ति प्राक्तस्माद्वेदनिश्चयः यथैव गकारादोन वर्णत्वशब्दत्वगुणत्वेषु सत्सु द्रुतादिभेदस्य परोपाधित्वङ्करादिरूपैकत्वसिदंर्गत्वदिमत्रं न कल्पितम, (१) अन्यशब्दर्थ शfत २ एः पाठः