पृष्ठम्:तन्त्रवार्तिकम्.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृितीयाध्यायस्य तीयः पादः । १५१ यान्यपादेयर्थानि नामप्रदानि तानि तावदख्खातपरतन्त्र त्वात्तदनुसराणि सन्ति तवृत्तिं प्रतीक्षन्ते, तच्चेत्प्रकृते निविष्टं नामपदमपि तस्यैव गणविधिर्नामधेयं वा(१)। अथ तेनाप्वं पर रिकल्पित,मतस्तझामि नामपदमित्येवं भेदभेदयोरवगतयोः प स्यादगच्छत्समिदादिपदमकिंचित्करत्वादुदस्ते तेन तदग्र इत्यथातमात्रं विचर्यते । नन्वेवं सति संश।गणयोरभेदक त्वप्रसङ्गः । तत्र ते। भेदकं यत्रख्यातपदं न व्यप्रियते तथा चोदाहरिष्यति। अथैष ज्योतिर्वाजिभ्यं वाजिनमिति । व जिने तावन्नैवख्यातपद श्रयते, ज्योतिर।द।वयाख्यातस्य गण् फलसंबन्धव्यापरेण प्रकृतनि शसंभवे मति ततः पूर्वप्रवृत्तया स च यैव भेदो भविष्यति । यत्राप्याख्यातम् स्वर मेन प्रत कर्मनिवेशोपप्लवे सति तत्रसंभवन गर्थे विधीयते तत्राप्यसै भक, यथावभ्यर्चयवादे वन्यत स एष दवस यागसंबन्ध विधोयमान इत्यादि। तच्चख्यातस्य भेद शक्तौ। विद्वताय भ वतीति तदेव तावत्प्रथमं परोक्ष्यते । किमेकमपूर्वमिति फल तः कर्मभेदभेदोपन्याम, यदा क्रिभकं कम पढे चोद्यत पश्चापि कर्मण्यपूर्वाणति । किं प्राप्तमेकभएर्वमिति । कुतः ॥ प्रत्ययार्थः समानोपि धातुभेदेन भिद्यते । धातोरपि समानत्वे केन भेदोवधयंत(२) ॥ अपि च । पूर्वे ते नैव शब्देन बुडै। कभी निवेशितम् । न भेदं प्रत्यभिज्ञानयनः श्रुत्या प्रपद्यते ॥ (१) भत्रधार्यते इत्यधिकम् ? पु पाठः । (२) अवधार्यताम् इति २ पुल पाठः ।