पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ११७ त्वेन परिकल्प्य निराकाइऔकर्तव्यम् । सर्वत्र च । सन्निकृष्टो न लब्धश्चेद्विप्रकृष्टो ऽपि वैदिकः । स एव वैदिकस्त स्यात्प्राप्तः मन्निहितो यदा। | तदिइ रजाश याहराशया।वाक्य यः शेषः खपदस्खवाक्ययो रतयमानत्व।इक्यन्तरे नूनमिलुपसंह्रियते । स च यादृगा।क। ङकितस्तादृगेवेंकनन्तरं पुरस्तादुपनयते अन्यस्य व्यवहृतः। यद्यपि च। से। प्रथममन्त्रे कृतार्थत्वान्न त।वाकाङक्षति है। तु ते न विनानुपपद्यमानावात्ममीपे ऽन्यस्नानानदेवं पुरुषं प्रय जते । सर्व समीपे सकृत्पठतुमशक्यः प्रमाणान्तर नश्यत्व।च्च पनः पनरश्रावितोयमावयोरप्यर्थेन।नतः श ष नैकस्यैव सन्न धिविशेषनिमित्तभ्रमन्या कल्पयितव्य इति यद्यपि च पुरस्ता- दाल्यते, तथापि यत्प्रदेशववेन तमभ्य क इक्षितस्तत्रैव विनियुज्यते । कुतः ॥ प्रतीतिमत्रलाभार्थं तत्प्रदेशे स पयत । यंग्यत्वात्सन्निवेशस्त पूर्वमन्त्रवदिष्यते ॥ स चि सकुदाम्न।यमानः सर्वेषामीसिते प्रदेशे न शक्य आ स्नातुमित्येकस्य यथाक्रममाम्नात इतरयोश्च यावता बुद्धिविष यतामपद्यते, ततश्च गृहीतः सन् स्वयमपि प्रदेशान्तरे स्थातु मममर्थस्तायामपि चन्यवृत्तित्वेनानकदुक्षितः पूर्वत्र च प रस्ताद्भावितया दृष्टसमर्थः परस्तादेव निवेक्ष्यते । भाष्यका- रेण तु प्रथमद्वितीययोर्मध्ये पाठादगृह्यमणविशेषः शेष उभ योरप्यानन्तर्येणैव संबन्धीष्व दृतीयस्य व्यवधनदसं बन्धमाशङ्क्यथित्वविशेषादभयोः समदयापदनेनाव्यवधाः ने चातेि समुदयशेषत्वमेव सर्वं प्राप्नोतीत्य।शङ्क्य तस्या