पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हूताध्यायस्य प्रथमः पादः। व्यवधरो ऽक्करूपते तत्र तदन्यथानुपपया ऽवश्यं परिपूरण- समथे वाक्यशेषः कल्पनीयः । कुतः। न्यूनवाक्यप्रयाग हि वद नैव समाश्रितः । कश्चिापि स्थितः शेषः सोऽन्वेष्टव्यः प्रयत्नतः ॥ न हि च वैदिकवाक्य।न प्रत्यक्षमेवैकं प्रमाणं, तद्वदेव ह्यनुमा नादीन्यपि प्रमाणानि । सर्वप्रमाणप्रत्यस्तमये च षष्ठनभावः परिच्छिद्यते । तदिदं प्रत्यक्षानुपलब्धे वाक्यशेषे न तावत्येव परन्तव्यम्। यद्यनमनदीन्यपि निवर्तिष्यन्ते तत एतावनेवयं मन्त्र इति कल्पयिष्यामः। अथ तु तैः कश्चिदवगम्यते ततस्त त्तत्सचितो ऽयं मन्त्रः सकलः प्राक् तस्मादून इत्वध्यवस्त।मः।त दिदर्थापया तावत्समान्यतः कश्चिदस्ति शेष इत्यध्यवसेय म् । ततश्चभावस्नवसरादूनमिदं वाक्यं न प्रयोगार्चम् । तत्र विशेषकङ आय लैकिकः कल्पनीय उत वैदिक एव पूर्वम न्त्रस्थस्तनूर्वर्षठेत्यादिरनुवक्तव्य इति संशये लैकिक इत्यड। तथा दि । नान्यत्रत्सद्दत गन्तु वैदिकं सन्निबन्धनम् । यथेष्टविनियोगं तु सर्वार्थं वस्तु नैकिकम् । यथैव।इवनीयादयो वैदिकास्तन्नर्दिष्टकार्यव्यतिरेकेण न निवर्तन्ते तथैव वैदिकः शेषो यत्र वाक्ये समानयेम विनिय क्तः स तन्निबहुत्वान्नान्यत्र प्रयोगं क्षमते । लैकिकः पुनरनिब इत्वात्सर्वार्थः सर्वाकाङक्षप्रणयापि नियुज्यमानो न विरु ध्यते । तस्माल्लैकिकः । तत्र यदि वैदिकमपि रचितवालघुत- रप्रयोगं रचयितव्यादवैदिकरैकिकामना मन्वानः प्रयुङ्क्ते न केन चिदर्थेति । वैदिवबुद्धिस्तु तच न कर्तव्या । तथा ति॥