पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ४३१ दनादरणीय इति सामान्यप्रकाशनादेकार्थत्वम्। तस्मिन्सीदे- त्यस्य पूर्वापेक्षित्वे सत्यपि प्रयोजनभेदः द्वाक्यान्तरत्वम्। तन्न संवत यरव लक्षणत्वम् ॥ १५ ॥ समेषु वाक्यभेदः स्यात् ॥ ४७ ॥ येषामभदृश्यमानकर्भ समवेतार्थत्वेन लैङ्गिक विनियोगाभावे न वचनद्विनियोगः तेषां प्रहृष्ट।र्थमन्त्रवधेरेकमन्त्रत्वं युक्त म्। तथा हि ॥ कम्प्यस्तेषमदृष्टे ऽर्थः स च।ल्पः स्यात्प्रमावन्। कल्पिते च तदेकवे साकडुवः स्युर्वियोजिताः । यदा चि बहु दृष्टकल्पना निष्प्रमणिकेत्येकमदृष्टं सर्वेभ्यः कल्पितं भवति तद। प्रत्येकं तत्साधनतयभावद्भिज्यमान साकाङ्कत्वमप्यति एकव।क्यता । कथं पुनरस्मिन् पत्रे प्रती कभेदेन विनियोग इषे त्वेति शाखछिनत्ति ऊजी त्वेत्यनु- मय्येवमादिः । कथं च कृतवचयतीति बहुत्वनिर्देशः । त दुच्यत ॥ एको ऽपि बहुभिर्मन्त्रः प्रतीिकेर्विनियुज्यते । पुनः पुनः प्रयोगाच्च क्लतीरित्यभिधीयते ॥ आदिमध्यावसानग्रहणेनैको ऽपि मन्त्रस्तत्र तत्र विनियुज्य मनो ऽपि न पीड्यते (१)। यावद्विनियोगं वि सकल श्रावत्तिष्यते खण्डस्य प्रयोजनत्वात् । कल्पत कल्पतमिति च पुनः पुनः प्र योगादेकवक्यत्वे ऽपि बहुवचनविरोधः । उच्यते । नैनदेवम् ॥ रूपादुत्तरकाचे दि विनियोगप्रयोजने । (७) न भिद्यत इति २ पु० पाठः ।।