पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ४२९ भेदो नाम पदार्थानामवछेदः परस्परम्। स च प्रतिपदार्थवन्नैकत्वं प्रतिपद्यते । व्यक्तिपदार्थपक्षे मर्वयक्तीनां गवदिपदेनैवोपात्तत्वाद्विषः यशब्दै. शएकादिभिः कृष्णदिव्यवच्छेदसवं वक्तव्यम्(१) तत्सं- मगः पदार्थान्तर्गतत्वन्न वक्यथ भवतेति तदुपसर्जनस्तेषां भेदो गृह्यते । स च यथा तशब्देन गोशब्द स्मु कृष्पादिभ्यं भिद्यमानत्व|इवति, एव शकशब्दस्त्रापि गोशब्देन। श्वादिभ्यं निवसित स्य भवति, व्यवसैद्यन।।च्च नस्येकत्वे प्रमाणम् । भद सामान्यग्र है {ए वा सवैवाक्यार्थकत्वप्रसङ्गः । यद। त् भट्स न्तः पदार्था एव वाक्यर्थ तदा मिडव नानात्वम् । तथा ॥ संमर्गे ऽपि पदार्थानामन्योन्येनानुरञ्जनम् । एकेक त्र तदस्तीत्येकत्वं न प्रतीयते ॥ श्रकृतिपद.धने शर्कवशोत्वयोः स्वरूपेणाभिद्वितयोः म- निधानदितरेतरानुरञ्जनमर्थ सद्भेदं वाक्यार्थः । स च गोत्वे श्चरं सौः ल (व वा गोत्वस मशः समस्यनककव्यत्युप संदरादुपलभ्यत इति नन । यद्यपि च कथं चिद् द्विपदे में ए वोभयत्रापि सं मी इत्येकत्वं गम्येत, तथापि बहुपदं येन येन प्रदेशेन पदइयं संवृज्यते तेन तेन संसर्गरूपेणोपन घेरनेक त्वम । किकं च । स्खप्राधान्यत्पदार्थानां धम्मवितवुभावपि । धर्मिभेदेन भिद्यते न दृकत्वमुपाश्रितम् । यावद्दि प्रयोजनैकत्व नाश्रीयते तावत्स्वतन्त्रः पदार्था नैक तमपादयितुं शक्यन्ते इति पृथगेव भेदसंसर्गावनुभवन्ति । (१ कर्तव्यम् इति न पु१ ।ठः ।