पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ तन्त्रवार्तिके । थपयुपन्यासन् अपि च कदा चिहैदिकान(१९) मयेनसनक्ष- णम्। अत्यन्त विप्रकृष्टं वा किं चिद्भवेदित्यशङ्कितत्वान्न नियोग तो ऽथपत्तिः । न च परिसंख्य, सामान्यविशेषभेदनपदनात् । यदि दि सामान्येनेदं लक्ष व चिदभिधाय पुनः केवलपै।रु- घेयसं वह्नमुच्येत ततः परिसंयावशेन वैदिकानामिदं तावन्न भवनोत्येतावन्मात्रं गम्येत । न तु लक्षणविशेषो ऽनेकोपप्लवात् । एवमपि चि विपथ्यकथनं संभवति, अर्थानेकत्वदेकं वाक्यं निराकडलं चेद्विभागे स्यादिति। अथ वार्थकत्वन्ननावक्य त्वमिति । तस्मादकल्पनेयम् । किं च । कथं चार्थानपेक्षत्वे वाक्यैकत्वं प्रसिध्यति । न दि वर्णस्वरूपेण ज्ञातेनैतन्निरूप्यते ॥ वाक्यैकत्वच्चयैकत्वे ऽवधार्यमाणे ऽवश्यमर्थनिरपेक्ष व क्यं कविमवगन्तव्यम् । न च तस्यावधित्वेन किं चित्पश्यामः वर्ण- शतं वर्णसङ्घं वा । तथा चि ॥ अज्ञातार्थेषु वणषु बहुवाक्यैकवर्तिषु। न कदा चिन्मतिर्धष्टा वाक्येयववधारणे ॥ तत्पदेषु यावत्सु धूयमाणेषु दृश्यते । विस्पष्टमैक्यमर्थस्य तावतामेकवाक्यता ॥ लोकमन्त्रब्राह्मणेष्वव्यभिचय्यैतदेव वाक्यलक्षणमिति स्थि तम् । यत्तु न प्राग्वाक्यदर्थतदेकत्वावधारणमस्तीति । अत्र { नमः | पदर्थः पदविज्ञातैर्वाक्यार्थः प्रतिपाद्यते । स्लोकसिद्धेन तत्रास्ति वक्यैकत्वनिमित्तप्त । (१) वैदिकवक्यनामित २ पु० पाठः।