पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ तार्तिके । %A तथैकार्थत्वविज्ञानात्सुखबोधेकवक्यत॥ लैकिक।नां धि वाक्यानां प्रमाणान्तरेणर्थस्तदेकत्वं च।व- धाय्यंत । तत्र प्रसिद्धेन हेतुन शक्यमेकवाक्यत्वमवगन्तुम् । वैदिकानां पुनरनन्यप्रमाणगम्यत्वात्प्राग्वयत्तदकत्वज्ञान- दते ऽर्थे तदेकत्वसिद्भिन्नस्तीत्येतल्लक्षणानुपपत्तेरर्थापत्य विपरोतं लक्षणं द्रष्टव्यम् । वाक्यैकवदथैकत्वमिति । यथैव हि धर्मिणवाक्येन धम्र्यन्तरमथैः प्रतिपाद्यते । तथैकवाक्यधम् गैकत्वनर्थकत्वम् । अव च ॥ नित्यवाक्यधिगम्यत्वाद्यथा वाक्यं प्रवर्तते। वेद।र्थस्तदसिद्धेस्त न वाक्यस्यार्थवश्यता । ॥ अत्रभिधीयते ॥ वेदव्याख्यानप्रवृ त्तस्य जैमिनेः कः प्रसङ्गो लैकिकवाक्यलक्षणाभिधाने । वैदिकवाक्यलक्षणस्यापि भेद- क्षणे कः प्रस्तावः। किमर्थं प्रमाणलक्षणएव नक्तम । एकश ब्दश्च न वक्तव्यो ऽथैकत्वाह।क्यमिवेतावतैव सिद्दत्वात् । कथं च मन्त्राधिकारे तदसंबड्रर्थे ऽभिधीयते। भाष्यकृतश्च प्रश्लिष्टप ठितेषु यजुःष्वित्युपन्यासः प्रमाणवानपि विन कारणेनति- क्रन्तः। किं च ॥ यजुभद च मतद।क्येकत्व स्य लक्षणम् । मन्त्रब्राह्मणलोकेष वक्तव्यं कोपयुज्यते । ऋटबRमयोस्तावत्परिमाणं प्रयोगसमर्थं प्रसिद्धमिति न क ।क्य त क्षणादेकवाक्यत।च शण।पकरो भवति । तथा ब्राह्मणे ऽग्निवेत्रादिवाक्यैः सध्यसाधनेतिकर्तव्यत।वत्यां भा वनाय नियुक्तेषु पुरुषेष्वेकानेकवाक्यशनं कोपयुज्यते । नन्वयमुपयोग, एकवाक्यतऽक्षणशो वाक्यभेदं परिहरिष्यति ।