पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ४१९ यद्येवम् दीनमपि मन्त्रत्वप्रसङ्गः । तत्रापि हि प्रकृतिविकृ त्य।लोचनेन शक्यमेवं निरूपयिम्इदग्निपदवान्निवीपमन्त्र इड सूर्यादिपदवानिति। नैतत्सभान() । कुतः ॥ यत्र वैदिकमन्यत्वं तत्र मन्त्रत्वमिष्यते। न्यायेन कस्यमाने तु न शक्यं तनिरूपणम् ॥ वैदिकं ह्यन चैवमवधारणं भवति । इदं यशो मन्त्र इदंष्टश इति । सूर्यादिपदप्रयोगस्तु कथ्यवशेन न्ययात्कयत, न च मन्त्रत्वं न्यायगम्यमिति वैषम्यम्। नन चातिदेशो ऽपि वेदप्रकर एवेति सर्वहृदिकं वैदिकम्, इतरथा ह्यप्रमणकमेव स्यात् । न ऋ ङ्गाङ्गिभावः प्रत्यक्षानुमानपदिश्यः । तत्सयरपद पर विशेष इति । अत्रोच्यते ॥ सत्यदस्यापि नावैदिकवम् । अत एवाननतेष्वमन्त्रत्व- मित्युच्यते, वेदभाग दि कश्चित्प्रत्यक्षः श्रयते, कश्चिदनुमन- दिगम्यः। प्रत्यक्ष श्रुतश्चन्त इत्युच्यते । तत्र यथेरापदादीनां विनियोगः श्रूयते नैवं मूर्थपदादोनम्। ननु से।” चमि- त्येतदेव श्रुतिसमवायित्वाद्देवतायाः सूर्यqदस्य विनियोजक श्रूयते । नैतन्मन्त्रे सूर्यपदस्य प्रवेयं ब्रवीति हविषस्यगक लमात्रे नदुच्चरणाभिधानात् । यस्त मन्त्रेषु तत्प्रक्षेपः स ऽ तिदेशकृते भविष्यति । न चलिदेशवचनन्यायनभ्यवदेव- नयते । तस्मादनाम्नातविनियोजकत्वदमन्त्रत्वं सूर्यपद- दीनम्। नन्वेवं मतेि प्रवरनामधेययोः प्रत्ययपदेश।मत्वत्व प्रसङ्गः । स्यादेवं यदि तत्ल्ख रूपमनयेतवचनार्थं तु शत्व ऽनानतयोरेव प्रवरनम्नोः प्रयोगान्न मन्त्रत्वनिरूपणयमः (१) नैतत्सरम् । इति २ पुल पाठः ।