पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ १६ तत्रवार्तिके । प्रयोजकं येषामिति बहु त्रीfिः। अर्थप्रदर्शनमात्रार्थं सु षष्ठ कथनं भाष्ये। अध्यeदृ द्दव्यवचरसिहं चेदं प्रायिकचिग्द्दयुक्तं च शणं च।घंवर्थमुक्तम्। धरणिगतानेकद्रव्यप्रत्येकनिरीक्षणे पुनः पुनः पृष्टं कुटिीक्रियतइति प्तत्सामान्येन पृष्टाकोटाभिधानम् । झाक चव द्रष्टव्यः । अङ पयो ऽपि चि लक्ष्याणां नन्तं यान्ति पृथक्कशः । शशणेन तु सिदानामन्तं यान्ति विपश्चितः । वृत्तं लक्षणमेतेष।मस्यन्तत्वन्तरूपता । आशिषः स्तुतिसंख्ये च प्राप्तं परिदेवितम् ॥ प्रैषन्वेषणपृष्ठख्याननुषङ्गप्रयोगिनः । समर्थं चेति मन्त्रणं विस्तरः प्रायिको मतः ॥ बुनेरिवेति बुलिः कच्छपः । प्रतिपुनातुशब्दमच्छिद्रेण प वित्रेणेत्यनुषङ्गः । समर्थमभिधानशक्तिः। ये मां दुग्धवन्तस्त- एव निरकृतवन्त इति धन्वः परिदेवितम् । अमुतः सोममा हरेति सैपर्णपाख्याने विनतया गरुत्मानम्ऋतथं प्रेषितः। कर्णवन्तीं सूर्भम् । सूर्यः स्थूण । शेषे ब्राह्मणशब्दः ॥ ३३ ॥ परिशेषसिद्द त्वद्राह्मणन्त क्षणमवचनयमिति सूत्रमिदमना- रभ्यमिति प्रतिभाति । तत्र शेषशब्दप्रयोगाल्लक्षणानभिधा न।च सूत्रव्यपयानमेवेदमिति द्रष्टव्यम् । किमर्थं पुनः सूत्रमा रभ्यते । नारभ्येत यदि मन्त्रब्राह्मणात्मक एव वेद इति सर्वेषी प्रसिदं भवेत् । येष त्वप्रसिहं तेषां तृतीयादिप्रकारनिराकर णयें हैराश्यमेव वेदस्वेति प्रतिपादयितुमाच शेषे ब्रह्मणश