पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ तम्भुवार्तिके । र्व च प्रधानविषयत्वात्प्रार्थनानाम्। त्वत्पक्षे तु ॥ देवतैव प्रधानत्वात्फलं यायेत कर्मवत् । न स्खमिनि स्थिते कश्चिदासात्प्रार्थयते फलम्॥ (वधमन्त्रयरेकथ्यमंक शब्द्यात् ॥ २० ॥ इध मन्त्र उदावरणम्। किं तद्भत। भावनावचना ब्र। तृण वह्निदधति नेति संदेचे शब्दभेदाद्विधायका इत्याशङ्क्य म- न्त्रत्वात्प्राप्तार्थत्व।च्च विधित्वासंभवेन प्रयोगकालेषु ब्राह्मणवि चितनमेवान कारका इत्युत्तरपक्ष उक्तः । तथा चि ॥ न कर्मान्तरतास्त्यत्र वलवत्प्रत्यभिज्ञया। न चोपत्तो गुणः कश्चिन्न च वाक्यन्तरे स्तुतिः ॥ स्मारकत्वप्रतिपक्षी। चि विध्यर्थवादे। स्यात्, तदिच स्वरूपं तावदन्यतः क्रियायाः प्राप्तं गुणफलनिमित्तानि तु नैवोपात्त नि यानि विधीयेरन् । न च वाक्यान्तरस्थे पर्यवसितप्रयोजने विधे। स्तुतिरुपपद्यते । तदुक्तं प्रथममन्ते तस्मात्प्रकाशका मः न्त्र इति यद्याख्यायते तत्र वदामः । किं पुनः कारणं मन्त्र- त्वेनाख्यप्तविशेषाणां विधिशक्तिस्तिरोधीयतेकथं च ब्राह्म एत्येनासवाविर्भाव्यते । दृष्टाश्च मन्त्र गता अपि विधायका व सन्ताय कपिञ्जलनालभतत्यादयः । तथा ब्राह्मणगप्त - यविधायकाः। यथा यस्योभयं च विरात्र्तिम।छेदित्यादयः। स- सम।न्नयमेकान्तः । किं च । प्राप्त त्वाद्यदि चेष्यत मन्त्राणमनुवादत । तैरेव विधिसं कफान्न कारयति चोदना ॥