पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यस्थ आँश्चः पादः । व्र वैवओं केचपापंप शुद्ध इत्यभिप्रायः । कथं तर्हि - धर्वविशिष्टः। समसप्रातिपदिक। तद्वितोत्पलैः । "‘न त्वयथर्ष संबन्धेने”ति नावयवप्रसिद्विनिराकरणपरं किं नई नावयघसं. बन्धेन तद्वितीत्यत्तिनिष्कद्युमशक्यत्वादित्यभिप्रायः । “प्तस्फा- दैवतान्तमिति सत्वषि द्रव्यैकत्वे सगुणनिर्गुणश्रयणहिता- गतरत्वम्। श्रद च ॥ आचार्यं मातुरेति द्रव्यैकत्वे ऽपि दृश्यते । अपक्षचतुभदन व्यवखरः पृथक्तया। ॥ यदप्युच्यते "इन्द्रस्य वृत्रवधोत्तरकालमि"ति । एवं सर्वेन एख़त्मनः प्रतिपन्नदेवतात्वस्य पश्चात्तनो ऽयं गुणः स्तुतिमत्र पयोगी न देवतास्वे ऽन्तर्भवतीति मन्यते । अस्य वृत्तरं गतार्थ म्। स्थिते च देवतान्तरन्वे, इस्य देवतायाः प्रकाशनंएडेम वा विशिष्टस्य, विशिष्ट चोदनायामपि वा ह स्य देवतात्वंछ शब्दोच्चारणेपि वा विशिष्टे देवतात्वं, प्रतिपद्यतइत्यदि सर्व मन्धकारनिरीक्षितं मासमात्रेणयुपगभ्येत, न चैतद्युक्तम् । अतो यत्र विधिमन्त्रयोर्देवतासंवादतच प्रगाथी नीयेत, त्वत्पत्रे एनः । यां कां चिदप्युपादाय देवता साधिता स्तुतिः । अदृष्ट' यागमनर्थ करोत्यारादवस्थितम्। गुणधानर्थकः स्यात् ॥१८॥ अरि चादिमम ममादितुं गुणः केवप्रमिथुधर्थमेषोपाती यने च देवताभक्षे ऽन्तर्भवति, ततोऽपादानमेवागर्थकं शत्। अयं हि देवनैवमर्थमभिधीयते विधीयते /, अर्थालङ