पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ तन्त्रवार्तिके । ते। लब्धात्मिका च समुदायप्रमिद्भिरवयवप्रसिद्धं बबने । न चावयवार्थरहितार्थान्तरप्रयोगं विनष्टमन्तरेण तदात्म शुभः। कि च ॥ एकस्तावदतिक्ले मैरिन्द्रो ऽस्तीत्यवगम्यते। महेन्द्रस्खपरः कस्यः पुनः लेशमन्तरैर्भवेत् ॥ प्रत्यक्षापि तावदर्थे ऽनेकशब्दशक्तेः कल्पना निष्प्रमाणिका, किमुत यत्र।vसद्भावो ऽपि कल्पनयः तदिदैन्द्र शब्दप्रयोगान्य थानुपपथेन्द्रस्तवददृष्टो ऽपि कस्यते, तत्र यदि पुनर्मइन्द्र- शब्दप्रयोगान्यथानुपपत्तिर्भवेत्ततोर्थान्तरं महेन्द्रो नाम क लयेत। यदा तु पूर्वकल्पिप्तभ्यामेव मद्वदिन्द्रपदशक्तिभ्यां प्रयो गः सिध्यति, स एव चर्थः किं चिद्विशिष्टः प्रत्यभिज्ञायते, कस्त दार्थान्तरं कpयितुं शक्ष्यति । तस्मादिन्द्र एव मत्वविशिष्टो भवेन्द्रो नान्य इति निझम्। न च समासं कृत्वा तद्दिने क्रियमा णे कस्य चिदमथ्र्यं समास्वेलायां तद्धितवेलयाँ चपेक्षण यार्थान्तरानुपादानात् । न च द्विरुच्चारणनिमित्तवाक्यभेदप्रसू क्तिः सकृदुच्चरितैकपदोपात्तानेकार्थकथनात्। वृत्तिद्वयात्म कं चि मईन्द्रपदम्। एकैका च वृत्तिर्वाक्यार्थे वर्तते । तत्र य- योर्वाक्ययोरर्थे महेन्द्रपदेनोपत्तं। तै । ताभ्यां निर्भिद्य कथ्ये- ते । यच्चत्रासकृदुच्चारणं दृश्यते न तदवचनस्यैव । न चि क दा चिदप्येवंरूपो वेदो ऽस्ति मद्दश् च साविन्द्रश्च महेन्द्रो देवता अस्येति माइन्द्रः । न चैतदेव वैदिकं पदमेवं विभज्यत विभागस्य पैरुषेयत्वेनावैदिकवापत्तेः । किं तु ॥ बेदे खरूपप्तः शब्दो मादैन्द्रादिवस्थितः । तस्यार्थः सकलो वाक्यैः पुरुषेयैर्निरूप्यते ॥