पृष्ठम्:तन्त्रवार्तिकम्.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ तन्महर्तिके । स्यति। ऐकशब्द्य परायंवदयनेन न्यायेनेन्द्रशब्दस्य मघत्त्व- तद्वित।ौं। प्रति वैद्यनिमित्तव।क्यभेदप्रसङ्गः। विध्यनेकव्या पारात्मकश्चापरो वाक्यभेदः । तथा हि ॥ मइ त्वस्येन्द्र संबन्धं तस्य च द्रव्यसंगतिम्। विदधत्प्रत्ययो वयं भिन्द्यात्पुनरपि श्रुतेः॥ तस्मान्नन्द्रो देवता महत्वविशयः। किं तJवयवसंबन्धनिर पेद्रढिशब्दत्तद्विलत्यत्तिः । अतश्च सिद्दी देवतान्तरत्वम् । न च वृत्रवधोत्तरकालं मडत्त्वभिधानेनेन्द्रस्यैव महेन्द्रत्वं भवे त्। वेदस्त्रादिभत्वप्रसङ्गात् । अत नित्यद्रस्यैव स्तुतिमत्रार्थ मतत ॥ व्यपदेशच ॥ १७ ॥ व्यपदेशभेद।च भेदः । एवं च मन्त्रयोर्यवस्था भविष्यति । इतरथा विकम्पे पक्षे बाधः स्यात् । अति चर्थभेदे मन्त्रभेद स्यादृष्टयत प्रसज्यत । ९ तस्माद्यथैव सूर्यादेरिन्द्रदत्यन्तभिन्नता । मद्देन्द्र स्य तथैवेति प्रगाथापनय भवेत । एवं व्याख्याने तु रूढिव तद्विते सति।। अग्नीषोमादयः सर्वे रूढत्वान्न द्विदेवताः ॥ यथैव बीन्द्र शब्दस्य महत्त्व द्वितारवषयमाणस्य युगपक्षेण वा वृत्तिर्न संभवति, एवमेव सोमस्याग्निमपेक्षRIणस्य न तद्भि तसंबन्धस्तदपेतस्थ व नाग्निना सह सम। सः । तथा क्रमवृत्तै पुनरुचरणं वाक्यभेदानान्यनरत्र वृत्तस्यान्यतरेण वृत्ति, सो मपदव वैरूप्यं, प्रत्ययस्नेकर्थवृत्ति,रिति दोषाणां सम्येना